SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ शतर्क-६, वर्ग:-, उद्देशकः-५ 'कण्हराईति व 'त्ति पूर्ववत्, मेघराजीति वा कालमेघरेखातुल्यत्वात्, मघेति वा तमिश्रतया षष्ठनारकपृथवीतुल्यत्वात्, माघवतीति वा तमिश्रतयैव सप्तमनरकपृथिवीतुल्यत्वात्, 'वायफलिहेइव' त्ति वातोऽत्र वात्या तद्वद्वातमिश्रत्वात् परिघश्च दुर्लङ्घयत्वात् सा वातपरिघः । 'वायपरिक्खोभेइ व 'त्ति वातोऽत्रापि वात्या तद्वद्वातमिश्रत्वात् परिक्षोभश्च परिक्षोभ हेतुत्वात् सावात परिक्षोभ इति, 'देवफलिहेइ व 'त्ति क्षोभयति देवानां परिघेव अर्गलेव दुर्लक्ष्यत्वाध्वपरिघ इति 'देवपलिक्खोभेइ व' त्ति देवानां परिक्षोभहेतुत्वादिति ॥ 9 मू. (२९५) एतेसि णं अट्टण्डं कण्हराईणं अट्ठसु उवासंतरेसु अट्ठ लोगंतियविमाणा पन्नत्ता, तंजा-१ अच्ची २ अचिमाली ३ वइरोयणे ४ पभंकरे ५ चंदाभेद्दसूराभे ७ सुक्का भे ८ सुपतिट्ठाभे मझे ९ रिट्ठा। कहि णं भंते! अच्चीविमाणे ५० ?, गोयमा ! उत्तरपुरच्छिमेणं, कहि णं भंते! अचिमालीविमाणे प० ?, गोयमा ! पुरच्छिमेणं, एवं परिवाडीए नेयव्वं जाव कहि णं भंते! रिट्ठे विमाणे पन्नत्ते ?, गोयमा ! बहुमज्झदेसभागे। एएसु णं अट्टसु लोगंतियविमाणेसु अट्ठविहा लोगंतियदेवा परवसंति, तंजहा । वृ. 'अट्ठसु उवासंतरेसु' त्ति द्वयोरन्तरमवकाशान्तरं तत्राभ्यन्तरोत्तरपूर्वयोरेकं पूर्वयोर्द्वितीयं अभ्यन्तरपूर्वदक्षिणयोस्तृतीयं दक्षिणयोश्चतुर्थं अभ्यन्तरदक्षिणपश्चिमयोः पञ्चमं पश्चिमयोः षष्ठं अभ्यन्तपरश्चिमोत्तरयोः सप्तमं उत्तरयोरष्टमं, 'लोगंतियविमाण त्ति लोकस्य ब्रह्मलोकस्यान्तेसमीपे भवानि लोकान्तिकानि तानि च तानि विमानानि चेति समासः, लोकान्तिका वा देवास्तेषां विमानानीति समासः, इह चावकाशान्तरवर्त्तिष्वष्टासु अर्च्चिप्रभृतिषु विमानेषु वाच्येषु यत् कृष्णराजीनां मध्यभागवर्त्ति रिष्ठं विमानं नवममुक्तं तद्विमानप्रस्तावादवसेयम् । सारस्सयमाइच्चा वण्ही वरुणा य गतोया य । तुसिया अव्वाबाहा अग्गिचा चेव रिट्ठा य ॥ पू. (२९६) बृ. 'सारस्सयमाइच्चाण’मित्यादि, इह सारस्वतादित्ययोः समुदितयोः सप्त देवाः सप्त च देवशतानि परिवार इत्यक्षरानुसारेणावसीयत । मू. (२९७) कहिणं भंते! सारस्सया देवा परिवसंति ?, गोयमा ! अच्चिविमाणे परिवसंति, कहिणं भंते! आदिच्चा देवा परिवसंति ?, गोयमा ! अच्चिमालिविमाणे, एवं नेयव्वं जहानुपुव्वीए जाव कहि णं भंते! रिट्ठा देवा परिवसंति ?, गोयमा ! रिट्ठविमाणे ॥ सारस्सयमाइच्चाणं भंते ! देवाणं कति देवा कति देवसया पन्नत्ता ?, गोयमा ! सत्त देव सत्त देवसया परिवारो पन्नत्तो, वण्हीवरुणाणं देवाणं चउध्स देवा चउस देवसहस्सा परिवारो पन्नत्तो, गद्दतोयतुसिया णं देवाणं सत्त देवा सत्त देवसहस्सा पन्नत्ता, अवसेसाणं नव देवा नव देवसया पन्नत्ता । मू. (२९८) 'पठमजुगलम्मि सत्त उ सयानि बीयंमि चोध्ससहस्सा । २८९ तइए सत्तसहस्सा नव चैव सयानि सेसेसु ॥ वृ. एवमुत्तत्रापि, 'अवसेसाणं' ति अव्याबाधाग्नेयरिष्ठानाम् । पू. (२९९) लोगंतिगविमाणा णं भंते! किंपतिट्टिया पन्नत्ता ?, गोयमा ! वाउपइट्ठिया पन्नत्ता, एवं नेयव्वं ॥ 'विमाणाणं पतिद्वाणं बाहल्लुच्चत्तमेव संठाणं ।' बंभलोयवत्तव्वया नेयव्वा 5 19 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy