________________
१४८
भगवतीअङ्गसूत्रं २/-/५/१३३ मू. (१३३) तए णं ते थेरा भगवंतो तेसिं समणोवासयाणं तीसे य महतिमहालियाए चाउजामंधम्मपरिकहेंतिजहा केसिसामिस्सजाव समणोवासियत्ताए आणाए आराहगेभवति जावधम्मो कहिओ। तएणं ते समणोवासया थेराणं भगवंताणं अंतिए धम्म सोच्चानिसम्म हट्ठ तुजाच हयहिययातिक्खुत्तो आयाहिणप्पयाहिणंकरतिर जाव तिविहाए पञ्जुवासणाए पब्रुवसति २ एवं वदासी
संजमे गंभंते ! किंफले? तवेणंभंते ! किंफले?, तएणते थेरा भगवतो ते समणोवासए एवं वदासी-संजमे णं अञ्जो! अणण्हयफले तवे वोदाणफले, तए णं ते समणोवासया थेरे भगवंते एवं वदासी-जतिणं भंते! संजमे अणण्हयफले तवे वोदाणफले किंपत्तियंणंभंते! देवा देवलोएसु उववज॑ति ।। तत्थ णं कालियपुत्ते नाम थेरे ते समणोवासए एवं वदासी-पुब्बतवेणं अजो! देवा देवलोएसुउववजंति, तत्थणं मेहिले नामंधेरे तेसमणोवासएएवं वदासी-पुव्वसंजमेणं अजो ! देवा देवलोएसु उववजंति ।
तत्थ णं आनंदरक्खिए नाम धेरे ते समणोवासए एवं वदासी-कम्मियाए अज्जो ! देवा देवलोएसु उववजंति, तत्थ णं कासवे नाम थेरे ते समणोवासए एवं वदासी-संगियाए अजो! देवा देवलोएसु उववनंति, पुव्वतवेणं पुव्वसंजमेणं कम्मियाए संगियाए अजो! देवा देवलोएसु उववजंति।
सच्चे णं एसअढे नोचैवणं आयभाववत्तव्वयाए, तएणंते समणोवासयाथेरेहि भगवंतेहिं इमाइं एयारूवाई वागरणाइं वागरिया समाणा हट्टतुहा थेरे भगवंते वंदंति नमसंति २ पसिणाई पुच्छति २ अट्ठाइं उवादियंति २ उठाइ उठेति २ थेरे भगवंते तिक्खुत्तो वंदति नमसंति २ थेराणं भगवं० अंतियाओ पुप्फवतियाओ चेइयाओ पडिनिक्खमंति २ जामेव दिसि पाउन्भूया तामेव दिसिं पडिगया ।। तए णं ते थेरा अन्नया कयाइं तुंगियाओ पुष्फवतिचेइयाओ पडिनिगच्छइ २ बहिया जणवयविहारं विहरइ।
वृ. 'महइमहालियाए'त्ति आलप्रत्ययस्य स्वार्थिकत्वान्महातिमहत्याः ‘अणण्हयफलेत्ति नआश्रवः अनाश्रवः अनाश्रवो-नवकर्मानुपादानंफलमस्येत्यनाथवफलः संयमः 'वोदाणफले त्ति 'दाप्लवने' अथवा 'दैप्शोधने इति वचनाद्व्यवदानं-पूर्वकृतमवनगहनस्यलवनंप्राककृतकर्मकचवरशोधनं वा फलं यस्य तद्वयवदानफलं तप इति । किंपत्तियंति कः प्रत्ययः-कारणं यत्र तत् किंप्रत्ययं ?, निष्कारणमेव देवा देवलोकेषूत्पद्यन्ते तपःसंयमयोरुक्तनीत्या तदकारणत्वादित्यभिप्रायः।
'पुव्वतवेणंतिपूर्वतपः-सरागावस्थाभावि तपस्या, वीतरागावस्थाऽपेक्षयसरागावस्थायाः पूर्वकालभावित्वात्, एवं संयमोऽपि अयथाख्यातचारित्रमित्यर्थः, ततश्च सरागकृतेन संयमेन तपसाच देवत्वावाप्ति, रागांशस्य कर्मबन्धहेतुत्वात् । कम्मियाए'त्ति कर्म विद्यते यस्यासौ कर्मी तद्भावस्तत्ता तया कर्मितया, अन्ये त्याहुः-कर्मणां विकारः कार्मिका तयाऽक्षीणेन कर्मशेषेण देवत्वावाप्तिरित्यर्थः, 'संगियाए'त्तिसङ्गोयस्यास्तिससङ्गी तद्भावस्तत्ता तया, ससङ्गो हि द्रव्यादिषु संयमादियुक्तोऽपि कर्म बन्धाति ततः सङ्गितया देवत्वावाप्तिरिति, आह च॥१॥ "पुवतवसंजमा होति रागिणो पच्छिमा अरागस्स।
रागो संगो वुत्तो संगा कम्मं भवो तेणं॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org