SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ शतकं - १५, वर्ग:, उद्देशकः ते काले २ समणस्स भगवओ महावीरस्स अंतेवासी कोसलजाणवए सुनक्खते नामं अनगारे पगइभद्दए विणीए धम्मायरियानुरागेणं जहा सव्वानुभूती तहेव जाव सच्चेव ते सा छाया नो अत्रा । तए णं से गोसाले मंखलिपुत्ते सुनक्खत्तेणं अनगारेणं एवं वृत्ते समाणए आसुरुते ५ सुनक्खत्तं अनगारं तवेणं तेएणं परितावेइ, तए णं से सुनक्खत्ते अनगारे गोसालेणं मंखलिपुत्तेणं तवेणं तेएणं परिताविए समाणे समणे भगवं महावीरे तेणेव उवागच्छइ २ समणं भगवन्तं महावीरं तिक्खुत्तो २ वंदइ नमसइ २ सयमेव पंच महव्वयाई आरुभेति स० २ समणा य समणीओ य खामेइ सम० २ आलोइयपडिक्कते समाहिपत्ते आनुपुवीए कालगए। तणं से गोसाले मंखलिपुत्ते सुनक्खत्तं अनगारं तवेणं तेएणं परितावेत्ता तच्चंपि समणं भगवं महावीरं उच्चावयाहिं आउसणाहिं आउसति सव्वं तं चैव जाव सुहं नत्थि । तए णं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं व्यासी- जेवि ताव गोसाला ! तहारूवरस समणस्स वा माहणस्स वा तं चैव जाव पवासेइ, किमंग पुण गोसाला! तुमं मए चेव पव्याविए जाव भए चेव बहुस्सुईकए ममं चेव मिच्छं विप्पडिवन्ने ?, तं मा एवं गोसाला ! जाव नो अन्ना । तए णं से गोसाले मंखलिपुत्ते समणेणं भगवया महावीरेणं एवं वृत्ते समाणे आसुरुत्ते ५ तेयासमुग्धाएणं समोहनइ तेया० सत्तट्ठ पयाई पचोसक्कइ २ समणस्स भगवओ महावीरस्स वहाए सरीरगंसि तेयं निसिरति से जहानामए वाउक्कलियाइ वा वायमंडलियाइ वा सेलंसि वा कुड्डुसि वा थंभंसि वा थूभंसि वा आवरिज्जमाणी वा निवारिजमाणी वा साणं तत्थेव नो कमति नो पक्कमति एवामेव गोसालस्सवि मंखलिपुत्तस्स तवे तेए समणस्स भगवओ महावीरस्स वहाए सरीरगंस निसिट्टे समाणे से णं तत्थ नो कमति नो पक्कमति अंचि करेति अंचि०२ आयाहिणपयाहिणं करेति आ० २ उड्डुं वेहासं उम्पइए, से गं तओ पडिहए पडिनियत्ते समाणे तमेव गोसालस्स मंखलिपुत्तस्स सरीरगं अणुडहमाणेर अंतो २ अणुप्पविट्टे । तए णं से गोसाले मंखलिपुत्ते सएणं तेएणं अन्नाइट्ठे समाणे समणं भगवं महावीरं एवं वयासी- तुमं णं आउसो ! कासवा ! ममं तवेणं तेएणं अन्नाइट्ठे समाणे अंतो छण्हं मासाणं पित्तज्जरपरिगयसरीरे दाहवक्कंतीए छउमत्थे चेव कालं करेस्ससि, तए णं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं वयासी-नो खलु अहं गोसाला ! तव तवेणं तेएणं अन्नाइट्ठे समाणे अंतो छहं जाव कालं करेस्सामि अन्नं अन्नाइं सोलस वासाइं जिणे सुहत्थी विहरिस्सामि तुमं णं गोसाला ! अप्पणा चेव सयेणं तेएणं अन्नाइट्टे समाणे अंतो सत्तरत्तस्स पित्तज्जरपरिगयसरीरे जाव छउमत्थे चेव कालं करेस्ससि, तए णं सावत्थीए नगरीए सिंघाडग जाव पहेसु बहुजणो अन्नमन्नस्स एवमाइक्खइ जाव एवं परूवेइ । १८१ एवं खलु देवाणुप्पिया ! सावत्थीए नगरीए बहिया कोट्ठए चेइए दुवे जिणा संलवंति, एगे वयंति-तुमं पुव्विं कालं करेस्ससि एगे वदंति तुमं पुव्विं कालं करेस्ससि, तत्थ णं के पुण सम्मावादी के पुण मिच्छावादी ?, तत्थ णंजे से अहप्पहाणे जणे से वदति-समणे भगवं महावीरे सम्मावादी गोसाले मंखलिपुत्ते मिच्छावादी, अज्जोति समणे भगवं महावीरे समणे निग्गंथे आमंतेत्ता एवं व्यासी- अज्जो ! से जहानामए तणरासीए वा कट्ठरासीइ वा पत्तरासीइ वा तयारासीइ वा तुसरासीइ वा भुसरासीइ गोमयरासीइ वा अवकररासीइ वा अगणिझामिए अगणिझूसिए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy