SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ ४५२ भगवतीअङ्गसूत्रं ८/-190/४३५ TW. तहेव नियमा परोप्परंभाणियव्वाणि १।। जस्स णं भंते ! दरिसणावरणिजं तस्स वेयणिजं जस्स वेयणिजं तस्स दरिसणावरणिजं जहा नाणावरणिजं उवरिमेहिं सत्तहिं कम्मेहिं समं भणियंतहा दरिसणावरणिशंपि उवरिमेहिं छहिं कम्मेहिं समं भाणियध्वं जाव अंतराइएणं २ । जस्स णं भंते ! वेयणिज्जं तस्स मोहणिजं जस्स मोहणिजं तस्स वेयणिजं?, गोयमा! जस्स वेयणिजं तस्स मोहणिजं सिय अस्थि सिय नत्यि, जस्स पुण मोहणिज्जं तस्स वेयणिज्जं नियमा अस्थि। जस्सणंभंते! वेयणिजंतस्स आउयं?, एवं एयाणि परोप्परं नियमा, जहाआउएणसमं एवं नामेणवि गोएणवि समंभाणियव्वं । जस्सणंभंते! वेयणिज्नं तस्सअंतराइयं? पुच्छा, गोयमा! जस्स वेयणिजंतस्स अंतराइयं सिय अस्थि सिय नथि, जस्स पुण अंतराइयं तस्स वेयणिज्जं नियमा अस्थि ३। जस्स णं भंते ! मोहणिज्जं तस्स आउयंजस्स आउयं तस्स मोहणिजं?, गोयमा! जस्स मोहणिशं तस्स आउयं नियमा अस्थि जस्स पुण आउयं तस्स पुण मोहणिज्जं सिय अस्थि सिय नस्थि, एवं नामंगोयं अंतराइयं च भाणियब्बं ४ । जस्सणंभंते! आउयंतस्स नामं०? पुच्छा, गोयमा! दोविपरोप्परं नियम, एवं गोत्तेणवि समं भाणियव्वं। जस्स णं भंते ! आउयं तस्स अंतराइं०?, गोयमा! जस्स आउयं तस्स अंतराइयं सिय अस्थि सिय नस्थि, जस्स पुण अंतराइयं तस्स आउयं नियमा५/ जस्सणं भंते ! नामं तस्स गोयंजस्सणं गोयं तस्स णं नामं?, पुच्छा, गोयमा ! जस्सणं नामं तस्सणं नियमा गोयंजस्सणं गोयं तस्स नियमा नाम, गोयमा ! दोवि एए परोप्परं नियमा, जस्सणं भंते ! नामंतस्स अंतराइयं०? पुच्छा, गोयमा! जस्स नामं तस्स अंतराइयं सिय अस्थि सिय नस्थि, जस्स पुण अंतराइयं तस्स नाम नियमा अस्थि६। जस्सणं भंते ! गोयं तस्स अंतराइयं०? पुच्छा, गोयमा! जस्स णं गोयं तस्स अंतराइयं सिय अस्थि सिय नत्यि, जस्स पुण अंतराइयंतस्स गोयं नियमा अस्थि७॥ वृ. 'जस्सण मित्यादि, 'जस्सपुणवेयणिजंतस्सनाणावरणिजंसियअस्थि सिय नत्यित्ति अकेवलिनं केवलिनं च प्रतीत्य, अकेवलिनो हि वेदनीयं ज्ञानावरणीयं चास्ति, केवलिनस्तु वेदनीयमस्ति न तु ज्ञानावरणीयमिति । 'जस्स नाणावरणिशं तस्स मोहणिज्जं सियअत्थिसियनस्थित्ति अक्षपकंक्षपकंच प्रतीत्य, अक्षपकस्य हि ज्ञानावरणीयं मोहनीयं चास्ति, क्षपकस्य तु मोहक्षये यावत् केवलज्ञानं नोत्पद्यते तावज्ज्ञानावरणीयमस्ति न तु मोहनीयमिति । एवं च यथा ज्ञानावरणीयं वेदनीयेन सममघीतं तथाऽऽयुषा नाम्नागोत्रेणच सहाध्येयं, उक्तप्रकारेण भजनायाः सर्वेषु तेषु भावात्, 'अंतराएणं च समं ज्ञानावरणीयं तथा वाच्य यथा दर्शनावरणं, निर्भजनमित्यर्थः, एतेवाह-'एवं जहा वेयणिज्जेणसम'मित्यादि, 'नियमा परोप्परं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy