________________
४५४
भगवतीअगसूत्रं (२) २६/-19/९७९ भावान्नान्तिम इत्यत आह
_ 'नाणस्से' त्यादि, एवं सर्वत्र यत्रायोगित्वं संभवति तत्र चरमो यत्र तु तन्नास्ति तत्राधी द्वावेवेति भावनीयाविति ।। आयुष्कर्मदण्डके
मू. (९८०) जीवे णं भंते ! आउयं कम्मं किं बंधी बंधइ? पुच्छा, गोयमा ! अत्थेगतिए बंधी चउभंगो सलेस्से जाव सुक्नेस्से चत्तारि भंगा अलेस्से चरिमो भंगो।
कण्हपखिए णं पुच्छा, गोयमा ! अत्यंगतिए बंधी बंधइ बंधिस्सइ अत्यंगतिए बंधी न बंधइबंधिस्सइ, सुक्मक्खिएसम्मदिट्ठी मिच्छादिट्ठी चत्तारिभंगा, सम्मामिच्छादिट्टीपुच्छा, गोयमा ! अत्थेगतिए बंधी न बंधइ बंधिस्सइ अत्यंगतिए बंधी न बंधइ न बंधिस्सइ ।
नाणी जाव ओहिनाणी चत्तारि भंगा, मणपञ्जवनाणीपुच्छा, गोयमा! अत्यंगतिए बंधी बंधइ बंधिस्सइ, अत्यैगतिए बंधी न बंधइ बंधिस्सइ, अत्यंगतिए बंधी न बंधइ न बंधिस्सइ, केवलनाणे चरमो भंगो । एवं एएणं कमेणं नोसन्नोवउत्ते बितियविहूणा जहेव मनपञ्जवनाणे, अवेदए अकसाई यतितियचउत्थाजहेव सम्मामिच्छत्ते, अजोगिम्मिचरिमो, सेसेसु पदेसुचत्तारि भंगा जाव अनागारोवउत्ते। - नेरइए णं भंते ! आउयं कम्मं किं बंधी पुच्छा, गोयमा ! अत्थेगतिए चत्तारि भंगा एवं सम्वत्थविनेरइयाणंचत्तारि भंगानवरंकण्हलेस्सेकण्हपक्खिएय पढमततियाभंगा, सम्मामिच्छत्ते ततियचउत्था। .
असुरकुमारे एवं चैव, नवरं कण्हलेस्सेवि चत्तारि भंगा भाणियव्वा सेसं जहा नैरइयाणं. एवं जाव थणियकुमाराणं।
पुढविमइयाणं सव्वत्थवि चत्तारि भंगा, नवरं कण्हपक्खिए पढमततिया भंगा। .
तेऊलेस्से पुच्छा, गोयमा ! बंधी न बंधई बंधिस्सइ सेसेसु सव्वत्थ चत्तारि भंगा, एवं आउाइयवणस्सइकाइयाणवि निरवसेसं, तेउकाइयवाउकइयाणं सव्वत्थवि पढमततिया भंगा.
बेइंदियतेइंदियचउरिदियाणंपि सव्वत्थवि पढमततिया भंगा, नवरं सम्मत्ते नणे आभिनिबोहियनाणे सुयनाणे ततिओ भंगो।
पंचिंदियतिरिक्खजोणियाणं कण्हपखिएपढमततिया भंगा, सम्मामिच्छत्ते ततियचउत्यो भंगो, सम्मत्तेनाणे आभिनिबोहियनाणे सुयनाणे ओहिनाणे एएसुपंचसुवि पदेसुबितियविहूणा भंगा, सेसेसु चत्तारिभंगा।
मणुस्साणंजहाजीवाणं, नवरंसम्मत्तेओहिए नाणे आभिनिबोहियनाणेसुयनाणे ओहिनाणे एएसु बितियविहूणा भंगा, सेसं तं चेव, वाणमंतरजोइसियवेमाणिया जहा असुरकुमारा, नाम गोयं अंतरायं च एयाणि जहा नाणावरणिज । सेवं भंते ! २ ति जाव विहरति।
वृ. 'चउभंगोति तत्र प्रथमोऽभव्यस्य द्वितीयो यश्चरमशरीरो भविष्यति तस्य, तृतीयः पुनरुपशमकस्य, स ह्यायुर्बद्धवान् पूर्वं उपशमकाले न बध्नाति तत्प्रतिपतितस्तु भन्सयति, चतुर्थस्तु क्षपकस्य, स ह्यायुर्बद्धवान् न बध्नाति न च भन्स्यतीति । ।
'सलेस्से' इह यावत्करणात् कृष्णलेश्यादिग्रहस्तत्र यो न निस्यिति तस्य प्रथमः, यस्तु चरमशरीरतयोत्पत्स्यते तस्य द्वितीयः,अबन्धकालेतृतीयः, चरमशरीरस्य च चतुर्थः, एवमन्यत्रापि 'अलेस्सेचरमो'त्तिअलेश्यः-शैलेशीगतः सिद्धश्च, तस्यच वर्तमानभविष्यत्कालयोरायुषोऽबन्ध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org