________________
शतकं-१९, वर्ग:-, उद्देशकः-४
२७७
सिय भंते ! असुरकुमारा महासवा महाकिरिया महावेदणा महानिजरा ?, नो तिणढे सपट्टे, एवं चउत्थो भंगो भाणियव्यो । सेसा पन्नरस भंगा खोडेयव्वा, एवं जाव थणियकुमारा।
सिय भंते ! पुढविकाइया महासवा महाकिरिया महावेयणा महानिजरा ? हंता, एवं जाव सिया भंते ! पुढविकाइया अप्पासवा अप्पकिरिया अप्पवेयणा अप्पनिजरा? हंता सिया, एवं जाव मणुस्सा, वाणंतरजोइसियवेमाणिया जहा असुरकुमारा सेवं भंते ! २ ति॥
वृ. 'सिय भंते इत्यादि, 'सिय'त्ति 'स्यु': भवेयु रयिका महाश्रवाः प्रचुरकर्मवन्धनात् महाक्रियाः कायिक्यादिक्रियाणां महत्वात्महावेदनावेदनायास्तीव्रत्वात् महानिर्जराः कर्मक्षपणबहुत्वात्, एषां च चतुर्णां पदानां षोडश भङ्गा भवन्ति, एतेषु च नारकाणां द्वितीयभङ्गकोऽनुज्ञातस्तेषामाश्रवादित्रयस्य महत्वात् कर्मनिर्जरायास्त्वल्पत्वात्, शेषाणां तु प्रतिषेधः ।
असुरादिदेवेषुचतुर्थभङ्गोऽनुज्ञातः,तेहिमहाश्रवामहाक्रयाश्चविशिष्टाविरतियुक्तत्वात् अल्पवेदनाश्च प्रायेणासातोदयाभावात् अल्पनिर्जराश्च प्रायोऽशुभपरिणामत्वात्, शेषास्तु निषेधनीयः, पृथिव्यादीनांतुचत्वार्यपि पदानि तत्परिणतेर्विचित्रत्वात् सव्यभिचाराणीतिषोडशापि भङ्गका भवन्तीति, उक्तञ्च॥१॥ “ीएण उ नेरइया होति चउत्थेण सुरगणा सव्ये।
ओरालसरीरा पुण सव्वेहि पएहि भणियव्वा ।।'' इति
शतकं-१९ उद्देशकः-४ समाप्तः
___-शतक-१९ उद्देशकः-५:वृ.चतुर्थे नारकादयो निरूपिताः पञ्चमेऽपितएव भङ्ग्यन्तरेण निरूप्यन्त इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्
मू. (७६६) अस्थि णं भंते! चरिमावि नेरतिया परमावि नेरतिया?,हंता अस्थि, से नूनं भंते ! चरमेहितो नेरइएहितो परमा नेरइया महाकम्मतराए चेव महस्सवतराए चेव महादेयणतराए चेव परमेहित वा नेइरएहिंतो वा चरमा नेरइया अप्पकम्मतराए चेव अप्पकिरियतराए चैव अप्पासवतराए चेव अप्पवेयणतराए चेव?, हंता गोयमा ! चरमेहितो नेरइएहितो परमा जाव महावेयणतराए चेव परमेहिंतो वा नेरइएहितो घरमा नेरइया जाव अप्पवेयणतरा चेव ।
से केणटेणं भंते ! एवं वुच्चइ जाव अप्पवेयणतरा चेव?, गोयमा ! ठितिं पडुच्च, से तेणटेणं गोयमा ! एवं वुच्चइ जाव अप्पवेदणतरा चेव ।
अस्थिणंभंते ! चरमावि असुरकुमारा परमाविअसुरकुमारा?, एवं चेव, नवरं विवरीयं भाणियव्वं, परमा अप्पकम्मा चरमा महाकम्मा, सेसं तं चैव जाव थणियकुमारा ताव एवमेव, पुढविकाइया जावमणुस्सा एवं जहा नेरइया, वाणमंतरजोइसिय वैमाणिया जहा असुरकुमारा
वृ. 'अस्थिण मित्यादि, 'चरमावित्तिअल्पस्थितयोऽपि 'परमावित्ति महास्थितयोऽपि, 'ठिई पडुच्चे ति येषां नारकाणां महती स्थितिस्ते इतरेभ्यो महाकर्मतरादयोऽशुभकर्मापेक्षया भवन्ति, येषां त्वल्पा स्थितिस्ते इतरेभ्योऽल्पकर्मतरादयो भवन्तीति भावः ।
असुरसूत्रे 'नवरं विवरीयंति पूर्वोक्तापेक्षया विपरीतं वाच्यं, तच्चैवं-'से नूणं भंते ! चरमेहिंतो असुरकुमारेहिंतो परमा असुरकुमारा अप्पकम्मतरा चेव अप्पकिरियतरा विपरीतं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org