________________
२७८
भगवतीअगसूत्रं (२) १९/-/५/७६६ वाच्यं, तच्चैवं-'से नूनं भंते! चरमेहितोअसुरकुमारेहिंतो परमा असुरकुमारा अप्पकम्मतराचेव अप्पकिरियतरा चेवे'त्यादि, अल्पकर्मत्वं च तेषामसाताघशुभकर्मापेक्षं अल्पक्रियत्वं च तथाविधकायिक्या- दिकष्टक्रियाऽपेक्षं अल्पाश्रवत्वं त तथाविधकष्टक्रियाजन्यकर्मबन्धापेक्षं अस्थवेदनत्वं च पीडाभावा-पेक्षमवसेयमिति।
'पुढविक्काइए'त्यादि, औदारिकशरीराअल्पस्थितिकेभ्योमहास्थितिकेभ्यो महास्थितयो महाकदियो भवन्ति, महस्थितिकत्वादेव।
वैमानिका अल्पवेदना इत्युक्तम्, अथ वेदनास्वरूपमाह
मू. (७६७) कइविहाणं भंते ! वेदणा प०?, गोयमा ! दुविहा वेदणा प० तं० निदाय अनिदा या नेरइयाणंभंते ! किं निदायं वेदणं वेयंति अनिदायंजहा पत्रवणाए जाव वेमाणियत्ति सेवं भंते ! सेवं भंतेत्ति ।।
वृ. 'कई त्यादि, 'निदा यत्ति नियतंदानं-शुद्धिर्जीवस्य दैप्शोधने' इति वचनात्रिदाज्ञानमाभोग इत्यर्थः तद्युक्ता वेदनाऽपि निदा-आभोगवतीत्यर्थः चशब्दः समुच्चये 'अनिदा यत्ति अनाभोगवती 'किं निदायंति ककारस्य स्वार्थिकप्रत्ययत्वान्निदामित्यर्थः।।
___'जहा पन्नवणाए'त्ति तत्र चेदमेवं-'गोयमा ! निदायपि वेयणं वेयंति अनिदायपि वेयणं वेयंती'त्यादि ।
शतक-१९ उद्देशकः-५ समाप्तः
-:शतक-१९ उद्देशकः-६:वृ. पञ्चमोद्देशके वेदनोक्ता सा च द्वीपादिषु भवतीति द्वीपादयः षष्ठे उच्यन्ते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्
मू. (७६८) कहिणं भंते ! दीवसमुद्दा ? केवइया णं भंते ! दीवसमुद्दा ? किंसंठिया णं भंते! दीवसमुद्दा? एवं जहाजीवाभिगमे दीवसमुहुद्देसो सो चेव इहवि जोइसियमंडिउद्देसगवज्जो भाणियब्वो जाव परिणामो जीवउववाओ जाव अनंतखुत्तो सेवं भंतेत्ति।।
वृ. 'कहि ण'मित्यादि, ‘एवं जहे'त्यादि, 'जहा इति यतेत्यर्थः, स चैवं-'किमागारभावपडोयाराणंभंते! दीवसमुद्दाप०?, गोयमा!जंबुद्दीवाइया दीवा लवणाइया समुद्दा' इत्यादि, स च किं समस्तोऽपि वाच्यः?, नैवमित्यत आह-'जोइसमंडिओद्देसगवजो'त्ति ज्योतिषेनज्योतिष्कपरिमाणेन मण्डितो य उद्देशको द्वीपसमुद्रोद्देशकावयवविशेषस्तद्वर्ज:तं विहायेत्यर्थः
ज्योतिषमण्डितोद्देशकश्चैवं-'जंबुद्दीवेणंभंते! कइचंदापभासिंसुवापभासंतिपभासिस्संति वा? कइ सूरिया तवइंसुवा?' इत्यादि, सच कियडूरंवाच्यः? इत्यत आह-'जावपरिणामो'त्ति स चायं–'दीवसमुद्दा णं भंते ! किं पुढविपरिणामा पन्नत्ता?' इत्यादि।
तथा 'जीवउववाओ'त्ति द्वीपसमुद्रेषु जीवोपपातो वाच्यः, स चैवं-'दीवसमुद्देसुणं भंते सव्वपाणा ४ पुढविकाइयत्ताए ६ उववन्नपुव्वा?,हंता गोयमा! असइंअदुवा' शेषं, तुलिखितमेवास्त इति ॥
शतकं-१९ उद्देशकः-६ समाप्तः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org