________________
३६९
शतकं-२५, वर्गः-, उद्देशकः-१ तु समानधर्मतालक्षणं प्रसिद्धत्वात्रोक्तमिति । योगाधिकारादेवेदमपरमाह
मू. (८६५) कतिविहे णं भंते ! जोए प०?, गोयमा ! पन्नरसविहे जोए पं०, तं०-सच्चमणजोए मोसमणजोए सच्चामोसमणजीए असच्चामोसमणजीएसच्चवइजोए मोसवइजोए सच्चामोसवइजोए असच्चामोसवइजोए ओरालियसरीरकायजोए ओरालियमीसासरीरकायजोए वेउब्वियसरीर- का० बेउब्वियमीसासरीरका० आहारगसरीरका० आहारगमीसास० का० कम्मास० का०१५/
एयस्स णं भंते ! पन्नरसविहस्स जहन्नुक्कोसगस्स कयरे २ जाव विसेसा०?, गोयमा! सव्वत्थोवे कम्मगसरीरजहनजोए १ ओरालियमीसगस्स जहन्नजोए असंखे०२ वेउब्वियमीसगस्स जहन्नए असं०३ ओरालियसरीरस्स जहन्नए जोए असं०४ वेउब्वियस०जहन्नए जोए असं०५
कम्मगसरीरस्स उक्कोसए जोए असंखे०६ आहारगमीसगस्स जहन्नए जोए असं०७ तस्स चेव उक्कोसए जोए असं० ८ ओरालियमीसगस्स ९ वेउब्बियमीसगस्स १०॥
एएसिणं उक्कोसए जोए दोण्हवि तुल्ले असंखे०, असचामोसमणजोगस्स जहन्नए जोए असं०११ आहारसरीरस्स जहन्नए जोए असंखे०१२ तिविहस्स मणजोगस्स १५/
घउविहस्स वयजोगस्स १९ एएसि णं सत्तण्हवि तुल्ले जहन्नए जोए असं०, आहारगसरीरस्स उक्कोसए जोए असं० २० ओरालियसरीरस्स वेउब्वियस्स चउब्विहस्सय मणजोगस्स चउव्विहस्स य वइजोगस्स एएसिणंदसण्हवि तुल्ले उक्कसएजोए असंखेजगुणे ३० सेवं भंते ! २ ति।
वृ. 'कइविहे ण'मित्यादि, व्याख्या चास्यप्राग्वत् ।। योगस्यैवाल्पबहुवं प्रकारान्तरेणाह'एयस्स ण'मित्यादि, इहापि योगः परिस्पन्द एव ।
शतकं-२५ उद्देशकः-१ समाप्तः
-शतकं-२५ उद्देशकः-२:वृ.प्रथमोद्देशके जीवद्रव्याणां लेश्यादीनांपरिमाणमुक्तं, द्वितीयेतुद्रव्यप्रकाराणां तदुच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्
मू. (८६६) कतिविहाणंभंते! दब्वा पन्नत्ता?, गोयमा! दुविहादव्या पं० तं०-जीवदव्वा य अजीवदव्वा य, अजीवदव्वा णं भंते ! कतिविहा प०?, गोयमा ! दुविहा प०, तंजहा-रूविअजीव-दव्वा य अरूविअजीवदव्वा य एवं एएणं अभिलावेणं जहा अजीवपजवा जाव से तेणटेणं गोयमा! एवं वुच्चइ ते ण नो संखेजा नो असंखेजा अनंता ।
जीवदव्वाणं भंते! किं संखेजा असंखेज्जा अमंता?, गोयमा! नो संखेजा नो असंखेज्जा अनता, से केणडेणं भंते ! एवं वुच्चइ जीवदव्वा णं नो संखेजा नो असंखेज्ञा अनंता?, गोयमा! असंखेजा नेरइया जाव असंखेचा वाउकाइया वणस्सइकाइया अनता असंखिज्जा बेंदिया एवं जाव वेमाणिया अना सिद्धा से तेणटेणं जाव अनता।
वृ. 'कइविहाणमित्यादि, 'जहाअजीवपज्जवत्तियथाप्रज्ञापनाया विशेषाभिधाने पञ्चमे पदे जीवपर्यवाः पठितास्तथेहाजीवद्रव्यसूत्राण्यध्येयानि, तानि चैवम्-'अरूविअजीवदव्वा गं [3] 24
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org