________________
३७०
भगवतीअङ्गसूत्रं (२) २५/-२/८६६ भंते ! कतिविहा पन्नत्ता?, गोयमा ! दसविहा प० तं०-धम्मत्थिकाए' । इत्यादि ।
तथा 'रूविअजीवदव्याणं भंते ! कतिविहा पन्नत्ता?,गोयमा! दसविहाप० त०-खंधा इत्यादि, तथा तेणं भंते ! किं संखेचा असंखेज्जा अनंता?, गोयमा ! नो संखेज्जा नो असंखेज्जा अनता।
से केणटेणं भंते ! एवं वुच्चइ?, गो० ! अनंता परमाणू अनंता दुपएसिया खंधा अनता तिपएसिया खंधा जाव अनता अनतपएसिया खंधत्ति ।। द्रव्याधिकारादेवेदमाह
मू.(८६७)जीवदब्वाणंभंते! अजीवदव्या परिभोगताए हव्यमागच्छंति अजीवदव्वाणं जीवदव्या परिभोगत्ताए हव्वमागच्छंति?, गोयमा ! जीवदव्वाणं अजीवदव्या परिभोगत्ताए हव्यमागच्छंति नो अजीवदव्वाणं जीवदव्या परिभोगत्ताए हव्वमागच्छति।
. से केणटेणं भंते ! एवं बुच्चइ जाव हव्दमागच्छंति?, गोयमा! जीवदव्वाणं अजीवदव्वे परियादियंति अजीव०२ ओरालियं वेउब्वियं आहारगं तेयगं कम्मगं सोइंदियं जाव फासिंदियं मणजोगं वइजोगं कायजोगं आणापाणतंत निव्वत्तियंति से तेणटेणं जाव हव्वमागच्छति।
__नेरतिया णं भंते ! अजीवदव्वा परिभोगत्ताए हव्यमागच्छति अजीवदव्वाणं नेरतिया परिभोगताए०?, गोयमा! नेरतियाणं अजीवदव्वा जाव हव्वमागच्छंति नो अजीवदव्वाणं नेरतिया हव्वमागच्छति।
से केण?णं?, गोयमा ! नेरतिया अजीवदब्वे परियादियंति अ० २ वेउब्वियतेयगकम्मगसोइंदियजाव फासिंदियं आणापाणुत्तं च विब्बत्तियंति, से तेणडेणं गोयमा! एवं वुच्चइ जाव येमाणिया नवरं सरीरइंदियजोगा भाणियव्वा जस्स जे अत्थि।
वृ. 'जीवदव्वाणं भंते ! अजीवदव्वे'त्यादि, इहजीवद्रव्याणिपरिभोजकांनिसचेतनत्वेन ग्राहकत्वात् इतराणि तु परिभोग्यान्यचेतनता ग्राह्यत्वादिति । द्रव्याधिकारादेवेदमाह
मू. (८६८) से नूनं भंते ! असंखेज्जे लोए अनंताई दव्वाइं आगासे भइयव्वाई?, हता गोयमा! असंखेने लोए जाव भवियव्वाई।
लोगस्सणंभंते! एगमिआगासपएसे कतिदिसिं पोग्गला चिजंति?, गोयमा! निव्वाधाएणं छदिसिं वाघायं, पडुछ सिय तिदिसिं सिय चउदिसिं सिय पंचदिसिं।
लोगस्सणंभंते! एगमिआगासपएसे कतिदिसिं पोग्गला छिजंति एवंचैव, एवं उवचिअंति एवं अवचिजंति।
वृ. 'सेनून' मित्यादि, 'असंखेन'त्ति असङ्घायातप्रदेशात्मके इत्यर्थः 'अनंताइंदव्वाइंति जीवपरमाण्वादीनि आगासे भइयव्वाईतिकाक्वाऽस्यपाठः सप्तम्याश्चषष्ठयर्थत्वादाकाशस्य 'भक्तव्यानि मर्त्तव्यानिधारणीयानीत्यर्थः, पृच्छतोऽयमभिप्रायः कथमसङ्ख्यातप्रदेशात्मके लोकाकाशेऽनन्तानां द्रव्याणामवस्थानं ?, 'हंता' इत्यादिना तत्र तेषामनन्तानामप्यवस्थानमावेदितम्।
आवेदयतश्चायमभिप्रायः यथा प्रतिनियतेऽपवरकाकाशे प्रदीपप्रभापुद्गल- परिपूर्णेऽप्यरापरप्रदीपप्रभापुद्गला अवतिष्ठन्ते तथाविधपुद्गलपरिणामसामर्थ्यात् एवमसङ्ख्यातेऽपि लोके तेष्वेव २ प्रदेशेषु द्रव्याणां तथाविधपरिणामवशेनावस्थानादनन्तानामपि तेषाम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org