________________
शतकं-२५, वर्ग:-, उद्देशकः-२
३७१
अवस्थानमविरुद्धमिति।
असङ्ख्यातलोकेऽनन्तद्रव्याणामवस्थानमुक्तं, तच्चैकैकस्मिन् प्रदेशे तेषां चयापचयादिसद्भवतीत्यत आह-'लोगस्से'त्यादि ।
'कतिदिसि पोग्गला चिजति'त्ति कतिभ्यो दिग्भ्य आगत्यैकत्राकाशप्रदेशे चीयन्ते लीयन्ते 'छिचंतित्ति व्यतिरिक्ताभवन्ति उवचिजंति त्तिस्कन्धरूपाः पुद्गलाः पुद्गलान्तरसम्पर्कादुपचिता भवन्ति अवचिजंति'त्ति स्कन्धरूपा एव प्रदेशविचटनेनापचीयन्ते । द्रव्याधिकारादेवेदमाह
मू. (८६९) जीवे णं भंते ! जाइं दव्वाइं ओरालियसरीरत्ताए गेहए ताई किं ठियाई गेण्हइअठियाइं गेण्हइ?, गोयमा! ठियाइंपि गेण्हइ अठियाइंपि गेण्हइ, ताई भते! किं दब्बओ गेण्हइ खेत्तओ गेण्हइ कालओ गेण्हइ भावओ गेण्हइ?
गोयमा! दवओवि गेण्हइ खेतओवि गेण्हइ कालओवि गेण्हइ भावओवि गेण्हइ ताई दव्बओ अनंतपएसियाई दब्वाइं खेत्तओ असंखेजपएसोगाढाई एवं जहा पनवणाए पढमे आहारुद्देसएजाव निव्याघाएणंछद्दिसिं वाघायं पडुच्च सिय तिदिसि सिय चउदिसिं सियपंचदिसिं
जीवेणं भंते ! जाइंदव्वाइंवेउवियसरीरत्ताए गेण्हइ ताइं किंठियाई गे० अठियाइंगे० एवं चेव नवरं नियम छद्दिसिं एवं आहारगसरीरत्ताएवि।
जीवे णं भंते ! जाइं दव्वाइं तेयगसरीरत्ताए गेण्हइ पुच्छा, गोयमा ! ठियाइं गेण्हइ नो अठियाइं गेण्हइ सेंस जहा ओरालियसरीरस्स कम्मगसरीरे एवं चेव एवं जाव भावओवि गेण्हइ
___ जाइंदब्बाई दव्वओ गे० ताई किं एगपएसियाई गेण्हइ दुपएसियाइं गेण्हइ? एवं जहा भासापदे जाव अनुपुर्दिवं गे० नो अनानुपुट्विं गेण्हइ, ताई भंते कतिदिसिं गेण्हइ ?, गोयमा! निव्वाधाएणं जहा ओरालियस्स।।
जीवेणंभंते! जाइंदव्वाइंसोइंदियत्ताए गे० जहावेउब्बियसरीरंएवंजाव जिभिदियत्ताए फासिंदियत्ताए जहा ओरालियसरीरं मणजोगत्ताए जहा कम्मगसरीरं नवरं नियमं छदिसि एवं वइजोगत्ताएवि कायजोगत्ताएवि जहा ओरालियसरीरस्स।
जीवे णं भंते ! जाइंदव्वाइं आणापाणत्ताए गे० जहेव ओरालियसरीरत्ताए जाव सिय पंचदिसि । सेवं भंते २ ति। केइ चउचीसदंडएणं एयाणि पहाणि भन्नति जस्स जं अस्थि।
वृ. 'जीवेण'मित्यादि, 'ठियाई ति स्थितानि-किंजीवप्रदेशावगाढक्षेत्रस्याभ्यन्तरवर्तीनि अस्थितानिच-तदनन्तरवर्तीनि, तानि पुनरौदारिकशरीरपरिणामविशेषादाकृष्य गृह्णाति,अन्ये त्वाहुः-स्थितानि तानि यानि नैजन्ते तद्विपरीतानि त्वस्थितानि, "किं दब्बओ गेण्हंति' किं द्रव्यमाश्रित्य गृह्णाति? द्रव्यतः किंस्वरूपाणि गृह्णातीत्यर्थः, एवं क्षेत्रतः- क्षेत्रमाश्रित्य कतिप्रदेशावगाढानीत्यर्थः।
__ वैक्रियशरीराधिकारे-नियमंछद्दिसिं'ति यदुक्तंतत्रायमभिप्रायः-वैक्रियशरीरी पञ्चेन्द्रिय एव प्रायो भवतिसच सनाड्यामध्ये एव तत्र चषण्णामपि दिशामनावृतत्वमलोकेन विवक्षितलोकदेशस्येत्यत उच्यते-नियमंछद्दिसिं'ति, यच्चवायुकायिकानांत्रसनाड्या बहिरपि वैयिशरीरं भवति तदिह न विवक्षितं अप्रधानत्वात्तस्य, तथाविधलोकान्तनिष्कुटे वा वैक्रियशरीरी वायुर्न संभवतीति।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org