SearchBrowseAboutContactDonate
Page Preview
Page 840
Loading...
Download File
Download File
Page Text
________________ शतकं-१९, वर्गः-, उद्देशकः-३ २७३ मू. (७६२) एएसि णं भंते ! पुढविकाइयाणं आउतेउवाउवणस्सइकाइवाणं सुहमाणं बादराणं पञ्जत्तगाणं अपज्जत्तगाणंजाव जहन्नुक्कोसियाए ओगाहणाए कयरे २ जाव विसेसाहिया वा?, गोयमा सव्वत्थोवा सुहुमनिओयस्स अपजत्तस्स जहन्निया ओगाहणा 91 सुहुमवाउचाइयस्स अपजत्तगस्स जहनिया ओगाहणा असंखेजगुणा २ सुहुमतेऊअपजत्तस्सजह० ओगाहणा असंखेज़गुणा३सहुमआऊअपज०जह० असं०४ सुहमपुढविअपजत्त० जहन्निया ओगाहणा असंखेनगुणा ५/ बादरवाउकाइयस्स अपज्जत्तगस्स जहन्निया ओगाहणा असंखेजगुणा ६ बादरतेऊअपजत्तजहनिया ओगाहणा असंखेज्जगुणा ७ बादरआउअपञ्जत्तजहन्निया ओगा० असंखे०८ ॥ बादरपुढवीकाइयअपजत्त जहन्निया ओगाहणा असंखेनगुणा ९ पत्तेयसरीरबादरवणस्सइकाइयस्स बादरनिओयस्स एएसिणं पञ्जत्तगाणं एएसिणं अपनत्तगाणं जहनिया ओगाहणा दोण्हवि तुल्ला असंखे०१०-११॥ सुहुमनिगोयस्स पजत्तगस्सजहनिया ओगाहणा असं०१२ तस्सेव अपजत्तगस्स उक्कोसि० ओगा० विसेसा १३ तस्स चैव अपञ्जत्तगस्स उक्को० ओगा० विसेसा०१४/ सुहुमवाउकाइयस्स पञ्जत्तग० जह० ओगा० असं०१५ तस्स चेव अपजत्तगस्स उक्कोसिया ओगाहणा विसे० १६ तस्स चैव पजत्तगस्स उक्कसा विसे०१७ एवं सुहुमतेउकोइयस्सवि १८-१९-२० एवं सहुमआउक्कइयस्सवि २१-२२-२३ एवं सुहुमपुढविकाइयस्स विसेसा २४-२५-२६ एवं बादरवाउकाइयस्स वि० २७-२८-२९ एवं बायरतेऊकाइयस्स वि० ३०-३१-३२ एवं बादरआउकाइयस्स वि०३३-३४-३५ एवं बादरपुढविकाइयस्स वि० ३६-३७-३८ । सव्वेसिं तिविहेणं गमेणं भाणियव्वं, बादरनिगोयस्स पज्जत्तगस्स जहनिया ओगाहणा असंखेज्जगुणा ३९ तस्स चेव अपञ्जत्तगस्स उक्कोसिया ओगाहणा विस०४०। तस्स चेव पजतगस्स उक्कोसिया ओगाहणा विसेसाहिया ४१ पत्तेयसरीरबादरवणस्सइकाइयस्स पजत्तगस्स ज० ओगा० असं ४२ तस्स चेव अपज्जत्त० उक्को० ओगाहणा असं० ४३ तस्स चेव पन्ज० उ० ओगा० असं०४४। वृ. 'एएसिण'मित्यादि, इह किल पृथिव्यतेजोवायुनिगोदाः प्रत्येकं सूक्ष्मवादरभेदाः एवमेते दशैकादशश्च प्रत्येकवनस्पति एतेचप्रत्येकंपर्याप्तकापर्याप्तकभेदाः२२ तेऽपिजघन्योत्कृष्टावगाहना इत्येवं चतुश्चत्वारिंशति जीवभेदेषु स्तोकादिपदन्यासेनावगाहना व्याख्येया। स्थापनाचैवं-पृथिवीकायस्याधः सूक्ष्मवादरपदे तयोरधःप्रत्येकं पर्याप्तापर्याप्तपदेतेषामधः प्रत्येकं जघन्योत्कृष्टावगाहनेति, एवमप्कायिकादयोऽपिस्थाप्याः, प्रत्येकवनस्पतेश्चाधः पर्याप्तपयप्तिपदद्वयंतयोरधःप्रत्येकं जघन्योत्कृष्टाचावगाहनेति, इह च पृथिव्यादीनामङ्गुलासङ्ख्येयभागमात्रावगाहनत्वेऽप्यसङ्घयेयभेदत्वादङ्गुलासङ्खयेयभागस्येतरेतरापेक्षयाऽसङ्घयेयगुणत्वंन विरुध्यते . प्रत्येकशरीरवनस्पतीनां चोत्कृयाऽवगाहना योजनसहं समधिकमवगन्तव्येति । पृथिव्यादीनांयेऽवगाहनाभेदास्तेषां स्तोकत्वाद्युक्तम्, अथ कायमाश्रित्य तेषामेवेतरेतरापेक्षया सूक्ष्मत्वनिरूपणायाह15118] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy