________________
भगवतीअङ्गसूत्रं १/-/६/७८ मपेक्ष्य बहुत्वमल्पत्वं चावसेयमिति, यदाह॥१॥ “पढमचरिमाउ सिसिरे गिम्हे अद्धं तु तासिं वजेत्ता।
पायं ठवे सिणेहाइरखणडा पवेसे वा ॥" लेपितपात्रंबहिर्नस्थापयेत्स्नेहादिरक्षणायेति, सूक्ष्मः स्नेहकाय' इति अप्कायविशेष इत्यर्थः ‘उड्डे 'त्ति ऊर्ध्वलोके वर्तुलवैताढ्यादिषु अहे'त्ति अधोलोकनामेषु 'तिरिय तितिर्यग्लोके 'दीहकालं चिट्ठइत्ति तडागादिपूरणात्, 'विद्धंसमागच्छइत्ति स्वल्पत्वात्तस्येति ।
शतकं-१ उद्देशकः-६ समाप्तः
-शतकं-१ उद्देशकः-७:वृ.अथ सप्तम आरभ्यते, तस्यचैवंसम्बन्धः-विध्वंसमागच्छतीत्युक्तंप्राक् इह तुतद्विपर्यय उत्पादोऽभिधीयते, अथाव लोक्थितिमागुक्ताइहापिसैव, तथा नेरइए'त्ति यदुक्तं सङ्ग्रहिण्यां तच्चावसरायातमिहोच्यत इति, तत्रादिसूत्रम्
मू. (७९) नेरइए णं भंते ! नेरइएसु उववजमाणे किं देसेणं देसं उववजइ देसेणं सव्वं उववजइ सव्वेणं देसं उववज्जइ सब्वेणं सव्वं उववनइ ?, गोयमा ! नो देसेणं देसं उववज्जइ नो देसेणं सव्वं उववनइ नो सव्वेणं देसं उववञ्जइ सव्वेणं सव्वं उववजइ।
जहा नेरइए एवं जाव वेमाणिए १।।
वृ. नेरइएणंभंते! नेरइएसुउववज्जमाणे'त्ति, ननूत्पद्यमानएवकथनारकइति व्यपदिश्यते अनुत्पन्नत्वात्, तिर्यगादिवइति, अत्रोच्यते, उत्पद्यमान उत्पन्न एव, तदायुष्कोदयात्, अन्यथा तिर्यगाद्यायुष्काभावान्नारकायुष्कोऽदयेऽपि यदि नारको नासौ तदन्यः कोऽसौ ? इति, 'किं देसेणं देसं उववज्जइत्ति देशेन च देशेन च यदुत्पादनं प्रवृत्तं तद्देशेनदेशं, छान्दसत्वाचाव्ययीभावप्रतिरूपः समासः, एवमुत्तरत्रापि, तत्रजीवः किं 'देशेन' स्वकीयावयवेन देशेन' नारकावयविनोऽशतयोत्पद्यते अथवा देशेन देशमाश्रित्योत्पादयित्वेति शेषः, एवमन्यत्रापि ।
तथा 'देसेणं सव्वं ति देशेन च सर्वेण च यत् प्रवृत्तं तदेशेनसर्वं, तत्र देशेन-स्वावयवेन सर्वतः-सर्वात्मना नारकावयवितयोत्पद्यत इत्यर्थः, आहोश्चित्सर्वेण-सर्वात्मनादेशतो-नारकांशतयोत्पद्यते, अथवा 'सर्वेण' सर्वात्मना सर्वतो नारकतयेति प्रश्नः ४, अत्रोत्तरम्-न देशेनदेशतयोत्पद्यते, यतो न परिणामिकारणावयवेन कार्यावयवो निवर्तयते, तन्तुना पटाप्रतिबद्धपटप्रदेशवत्, यथा हि पटदेशभूतेन तन्तुना पटाप्रतिबद्धः पटदेशोननिर्वतयतेतथा पूर्वातयविप्रतिबद्धेन तद्देशेनोत्तरावयविदेशो ननिर्बत्यत इति भावः । तथा नदेशेन सर्वतयोत्पद्यते, अपरिपूर्णकारणत्त्वात्, तन्तुना पटइवेति ।तथान सर्वेण देशतयोत्पद्यते, संपूर्णपरिणामिकारणत्त्वात्, समस्तघटकारणैर्घटैकदेशवत् । 'सव्वेणं सव्वं उववजई' सर्वेण तु सर्व उत्पद्यते, पूर्णकारणसमवायाद्, घटवदिति चूर्णिव्याख्या, टीकाकारस्त्वेवमाह।
किमवस्थित एव जीवो देशमपनीय यत्रोत्पत्तव्यं तत्र देशत उत्पद्यते ? १, अथवा देशेन सर्वत उत्पद्यते ? २, अथवा सर्वात्मना यत्रोत्पत्तव्यं तस्य देशे उत्पद्यते ? ३, अथवा सर्वात्मना सर्वत्र? ४इति । एतेषुपाश्चात्यभङ्गौग्राह्यो, यतः सर्वेण-सर्वात्मप्रदेशव्यापारेणेलिकागतौयत्रोत्पत्तव्यं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org