________________
शतकं-१, वर्ग:-, उद्देशकः-८
१०३ सद्धिं संगाम संगामेन्ति, तत्य णं एगे पुरिसे पराइणइ एगै पुरिसे पराइजइ, से कहमेयं भंते! एवं ?, गोयमा ! सवीरिए पराइणइ अवीरिए पराइजइ।
से केणटेणं जाव पराइजइ ?, गोयमा! जस्स णं वीरियवज्झाइंकमाइं नो बधाई नो पुडाईजावनो अभिसमन्नागयाईनोउदिन्नाइंउवसंताइंभवंति सेणं पराइणइ, जस्सणंवीरियवज्झाई कम्माइंबद्धाइं जाव उदिनाइं नो उवसंताई भवंति से णं पुरिसे पराइजइ ।
से तेणठेणं गोयमा! एवं बुच्चाइसवीरिए पराइणइ अवीरिए पराइजइ ।
वृ. 'सरिसय'त्ति सशकौ कौशलप्रमाणादिना ‘सरित्तय'त्ति ‘सक्त्वचौ' सध्शच्छवी 'सरिव्वय'त्तिसग्वयसौ समानयौवनाद्यवस्थौ सरिसभंडमत्तोवगरण'त्ति भाण्डं-भाजनंमृन्मयादि मात्रो-मात्रयायुक्तउपधि सच कांस्यभाजनादिभोजनभण्डिका भाण्डमात्रा वा-गणिमादिद्रव्यरूपः परिच्छदः उपकरणानि-अनेकधाऽऽवरणप्रहरणादीनि ततः सहशानि भाण्डमात्रोपकरणानि ययोस्तौ तथा।
अनेनससमानविभूतिकत्वं तयोरभिहितं, 'सवीरिए'त्तिसवीर्य 'वीरियवज्झाईति वीर्य वध्यं येषां तानि तथा ॥ वीर्यप्रस्तावादिदमाह
मू. (९३) जीवाणंभंते! किंसवीरिया अवीरिया?, गोयमा! सचीरियाविअवीरियावि, से केणटेणं?, गोयमा ! जीवा दुविहा पन्नत्ता, तंजहा-संसारसमावनगा य असंसारसमावनगा य, तत्थणंजेतेअसंसारसमावनगा तेणं सिद्धा, सिद्धाणंअवीरिया, तत्थणजे तेसंसारसमावनगा ते दुविहा पन्नत्ता, तंजहा सेलेसिपडिवनगाय असेलेसिपडिवनगाय, तत्थणंजे ते सेलेसिपडिवन्नगा तेणं लद्धिवीरिएणं सवीरिया करणवीरिएणं अवीरिया, तत्थ णं जे ते असेलेसिपडिवनगा तेणं लद्धिवीरिएणं सीरिया करणवीरिएणं सवीरियावि अचीरियावि, से तेणठेणं गोयमा! एवं बुच्चइ-जीवा दुविहा पण्णत्ता, तंजहा-सवीरियावि अवीरियावि।
नेरइया णं भंते! किं सवीरिया अवीरिया?, गोयमा! नेरइया लद्धिवीरिएणं सवीरिया करणवीरिएणं सवीरियावि अवीरियावि, से केणद्वेणं ?, गोयमा ! जेसिणं नेरइयाणं अस्थि उहाणे कम्मे बले वीरिएपुरिसकारपरक्कमे तेणंनेरइया लद्धिवीरिएणविसवीरिया करणवीरिएणवि सवीरिया, जेसि णं नेरइयाणं नथि उठाणे जाव परक्कमे ते णं नेरइया लद्धिवीरिएणं सवीरिया करणवीरिएणं अवीरिया, से तेणटेणं०, जहानेरइया एवंजावपंचिदियतिरक्खजोणिया, मणुस्सा जहा ओहिया जीवा, नवरं सिद्धवजा भाणियव्वा, वाणमंतरजोइसेवमाणिया जहा नेरइया |स
सेवं भंते ! सेवं भंते ! ति।।
वृ. 'सिद्धाणं अवीरिय'त्ति सकरणवीर्याभावादवीर्या सिद्धाः ‘सेलेसिपडिवनगा यत्ति शीलेशः-सर्वसंवररूपचरणप्रभुस्तस्येयमवस्था शैलेशोवा-मेरुस्तस्येवयाऽवस्था स्थिरतासाधात्सा शैलेशी, सा च सर्वथा योगनिरोधे पञ्चह्नस्वाक्षरोच्चारकालमाना तां प्रतिपन्नका येते तथा, 'लद्धिवीरिएणं सवीरिए ति वीर्यान्तरायक्षयक्षयोपशमतो या वीर्यस्य लब्धि सैव तद्धेतुत्वाद्वीर्य लब्धिवीर्यं तेन सवीर्या, एतेषां च क्षायिकमेव लब्धिवीर्यं ।
'करणवीरिएणं'ति लब्भिवीर्यकार्यभूता क्रिया करणं तद्रूपं करणवीर्य, 'करणवीरिएणं सवरियाविअवीरियावि'त्त तत्र सवीर्या': उत्थानादिक्रियावन्तःअवीर्यास्तूत्थानादिक्रियाविकलाः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org