________________
१०४
भगवतीअगसूत्रं १/-14/९३
ते चापर्याप्तयाकालेऽवगन्तव्या इति । 'नवरं सिद्धवजा भाणियव्य'त्ति, औधिकजीवेषु सिद्धाः सन्ति मनुष्येषु तु नेति मनुष्यदण्डके वीर्य प्रति सिद्धस्वरूपं नाध्येयमिति ।
शतकं-१ उद्देशकः-८ समाप्तः
- शतकं-१ उद्देशकः-९:वृ.अष्टमोद्देशकान्तेवीर्यमुक्तं, वीर्याञ्चजीवा गुरुत्वाद्यासादयन्तीति गुरुत्वादिप्रतिपादनपरः तथा सङ्ग्रहण्यां यदुक्तं 'गुरुएत्ति तत्प्रतिपादनपरश्च नवमोद्देशकः, तत्र च सूत्रम्
मू. (९४) कहनं भंते ! जीवा गरुयत्तं हव्वमागच्छन्ति ?, गोयमा ! पाणाइवाएणं मुसावाएणं अदिन्ना० मेहुण० परि० कोह० माण० माया० लोभ० पे० दोस० कलह० अब्भक्खाण पेसुन्न रतिअरति० परपरिवाय० मायामोसमिच्छदसणसल्लेणं० एव खलु गोयमा! जीवा गरुयत्तं हव्वमागच्छति।
कहनं भंते ! जीवा लहुयत्तं हव्दमागच्छति ?, गोयमा ! पाणाइवायवेरमणेणं जाव मिच्छदसणसल्लवेरमणेणं एवं खलु गोयमा! जीवा लहुयत्तंहव्वमागच्छन्ति, एवं संसारं आउलीकरेति एवं परित्तीकरेंति दीहीकरति हस्सीकरेंति एवं अनुपरियति एवं वीइवयंति-पसत्था चत्तारि अप्पसत्था चत्तारि।
वृ. 'गरुयत्तंति 'गुरुकत्वम्' अशुभकर्मोपचयरूपमधस्ताद्गमनहेतुभूतं 'लघुकत्वं' गौरवविपरीतम्, एवम् ‘आलीकरिति त्ति, इहैवंशब्दः पूर्वोक्ताभिलापसंसूचनार्थः, स चैवम्'कहन्नं भंते! जीवा संसारं आउलीकरेंति?, गोयमा ! पाणाइवाएणमित्यादि, एवमुत्तरत्रापि, तत्र 'आउलीकरेंति' प्रचुरीकुर्वन्ति कर्मभिरित्यर्थः। __परित्तीकरेंति'त्ति स्तोकं कर्वन्ति कर्मभिरेव, 'दीहीकरेंति'त्ति दीर्घ प्रचुरकालमित्यर्थः, 'हस्सीरकेंति'त्ति अल्पकालमित्यर्थ : अणुपरियटृति'त्तिपौनः-पुन्येनभ्रमन्तीत्यर्थः, वीइवयंति'त्ति व्यतिव्रजन्तिव्यतिक्रामन्तीत्यर्थः, 'पसस्था चत्तारि तिलघुत्वपरीतत्वहस्वत्वव्यतिव्रजनदण्डकाः प्रशस्ताः मोक्षाङ्गत्वात्, ‘अप्पसत्था चत्तारित्ति गुरुत्वाकुलत्वदीर्घत्वानुपरिवर्तनदण्डकाअप्रशस्ताः अमोक्षाङ्गत्वादिति ॥ गुरुत्वलघुत्वाधिकारादिदमाह
मू. (९५) सत्तमेणं भंते ओवासंतरे किं गुरुएलहुए गुरुयलहुए अगुरुयलहुए?, गोयमा नो गुरुए नो लहुए नो गुरुयलहुए अगुरुयलहुए।
सत्तमेणं भंते! तणुवाए किं गुरुए लहुए गुरुयलहुए अगुरुयलहुए?, गोयमा! नो गुरुए नो लहुए गुरुयलहुए नो अगुरुयलहुए।
एवं सत्तमे घनवाए सत्तमे घनोदही सत्तमा पुढवी, उवासंतराई सब्वाइं जहा सत्तमे ओवासंतरे, (सेसा) जहा तणुवाए, एवं-ओवासवायधणउदहि पुढवी दीवा य सागरा वासा। नेरइया णं भंते ! किं गुरुया जाव अगुरुलहुया?, गोयमा ! नो गुरुया नो लहुया गुरुयलहुयावि अगुरुलहुयावि। ___ से केणटेणं ?, गोयमा ! वेउब्बियतेयाइं पडुच्च नो गुरुया नो लहुया गुरुयलहुया नो अगुरुलहुया, जीवं च कम्मणं च पडुच्च नो गुरुया नो लहुया नो गुरुयलहुया अगुरुयलहुया, से
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org