________________
भगवती अङ्गसूत्रं (२) १८/-/३/७३०
नेरइयाणं भंते! कतिविहे भावबंधे प० ?, मागंदियपुत्ता ! दुविहे भावबंधे पं० तं०मूलपगडिबंधे य उत्तरपगडिबंधे य, एवं जाव वैमाणियाणं ।
२५०
नाणावरणिजस्स णं भंते! कम्मरस कतिविहे भावबंधे प० ?, मागंदिया ! दुविहे भावबंधे प० तं०-- मूलपगडिबंधे य उत्तरपयडिबंधे य ।
नेरतियाणं भंते! नाणावर णिज्जस्स कम्मस्स कतिविहे भावबंधे ० प० ?, मागंदियपुत्ता ! दुविहे भावबंधे प० तं० - मूलपगडिबंधेय उत्तरपयडि० एवं जाव वेमाणियाणं, जहा नाणावरणिजेणं दंडओ भणिओ एवं जाव अंतराइएणं भाणियव्वो ॥
वृ. 'कइविण' मित्यादि, 'दव्वबंधे य'त्ति द्रव्यबन्ध आगमादिभेदादनेकविधः केवलमिहो भयव्यतिरिक्तो ग्राह्यः, स च द्रव्येण-स्नेहरज्ज्वादिना द्रव्यस्य वा परस्परेण बन्धो द्रव्यबन्धः, 'भावबंधे य'त्ति भावबन्ध आगमादिभेदाद् द्वेधा, स चेह नोआगमतो ग्राह्यः, तत्र भावेनमिध्यात्वादिना भावस्य वा उपयोगभावाव्यतिरेकात् जीवस्य बन्धो भावबन्धः । -
'पओयबंधे य'त्ति धर्मास्तिकायाधर्मास्तिकायादीनां 'सिढिलबंधणबन्धे यत्ति तृणपूलिकादीनां 'धणियबंधणबन्धे य'त्ति रथचक्रदीनामिति । कर्म्माधिकारादिदमाह–
मू. (७३१) जीवा णं भंते! पावे कम्मे जे य कडे जाव जे य कज्जिस्सइ अत्थि याइ तस्स केइ नाणत्ते ?, हंता अत्थि, से केणद्वेणं भंते! एवं वुचइ जीवाणं पावे कम्मे जे य कडे जाव जे य कज्जिस्सति अस्थि याइ तस्स नाणते?, मागंदियपुत्ता! से जहानामए- केइ पुरिसे धणुं परामुसइ घणुं २ उसुं परामुसइ उ० २ ठाणं ठा० २ आययकन्नाययं उसुं करेति आ० २ उडुं वेहासं. उब्विहs से नूनं मागंदियपुत्ता! तस्स उसुस्स उड्डुं वेहासं उब्वीटस्स समाणस्स एयतिवि नाणत्तं जावतं तं भावं परिणमतिवि नाणत्तं ?, हंता
-भगवं ! एयतिवि नाणत्तं जाव परिणमतिवि नाणत्तं से तेणद्वेणं मागंदियपुत्ता ! एवं वुच्चइ जाव तं तं भावं परिणमतिवि नाणत्तं, नेरइयाणं पावे कम्मे जे य कडे एवं चैव नवरं जाव वेमाणियाणं ॥
वृ. 'जीवाण' मित्यादि, 'एयइवि नाणत्तं 'ति 'एजते' कम्पते यदसाविषुस्तदपि 'नानात्वं' भेदोऽनेजनावस्थापेक्षया, यावत्करणात् 'वेयइवि नाणत्तं' इत्यादि द्रष्टव्यम् ।
अयमभिप्रायः - यथा बाणस्योर्ध्वं क्षिप्तस्यैजनादिकं नानात्वमस्ति एवं कर्मणः कृतत्वक्रियमाणत्वकरिष्यमाणत्वरूपं तीव्रमन्दपरिणामभेदात्तदनुरूपकार्यकारित्वरूपं च नानात्वमवसेयमिति । अनन्तरं कर्म्म निरूपितं तच्च पुद्गलरूपमिति पुद्गलानधिकृत्याह
मू. (७३२) नेरइया णं भंते! जे पोग्गे आहारत्ताए गेण्हंति तेसि णं भंते! पोग्गलाणं सेयकालंसि कतिभागं आहारेति कतिभागं निज्जरेति ?, मागंदियपुत्ता! असंखेजइभागं आहारेति अनंतभागं निज्जरेति ।
चक्किया णं भंते ! केइ तेसु निज्जरापोग्गलेसु आसइत्तए वा जाव तुयट्ठित्तए वा ? नो तिणट्टे समट्ठे अणाहरणमेयं बुइयं समणाउसो ! एवं जाव वेमाणियाणं । सेवं भंते! सेवं भंतेति ॥ वृ. 'नेरइए' त्यादि, 'सेयकालंसि 'त्ति एष्यति काले ग्रहणानन्तरमित्यर्थ : 'असंखेज्जइ भागं आहारिति 'ति गृहीतपुद्गलानामसङ्घयेय भागमाहारीकुर्वन्ति गृहीतानामेवानन्तभागं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org