________________
शतकं - ८, वर्ग:-, उद्देशक:- 9
३५९
सचम णप्पयोगपरिणए एगे मोसमणप्पओगपरिणए 9 अहवा एगे सचमणप्पओगप० एगे सच्चमोसणप्पओगपरिणए २ अहवा एगे सच्चमणप्पयोगपरिणया एगे असच्चामोसमणप्पओगपरिणए ३ अहवा एगे मोसमणप्पयोगप० एगे सच्चामोसमणम्पयोगप० ४ अहवा एगे मोसमणप्पयोगपo एगे असच्चामोसमणप्पयोगप० ५ अहवा एगे सच्चामोसमणप्पओगप० एगे असच्चामोसमणप्पओगप० ६ ।
जइ सचमणप्पओगप० किं आरंभसञ्चमणप्पयोगपरिणए जाव असमारंभसञ्चमप्पयोगप० ?, गोयमा ! आरंभसचमणप्पयोगपरिणया वा जाव असमारंभसचमणप्पयोगपरिणया वा, अहवा एगे आरंभसचमणप्पयोगप० एगे णारंभसचमणप्पयोगप० एवं एएवं गमएवं दुयसंजोएणं नेयव्वं, सव्वे संयोगा जत्थ जत्तिया उट्टेति ते भानियव्वा जाव सव्वट्टसिद्धगत्ति । जइ मीसाप० किं मणमीसापरि० एवं मीसापरि० वि० ।
जइ वीससापरिणया किं वन्नपरिणया गंधप० एवं वीससापरिणयावि जाव अहवा एगे चउरंससंठाणपरि० एगे आययसंठाणपरिणए वा ।
तिन्नि भंते! दव्वा किं पयोपरिणया मीसाप० वीससाप० ?, गोयमा ! पयोगपरिणया वा मीसा परिणया वा वीससापरिणया वा १ अहवा एगे पयोगपरिणए दो मीसाप० १ अहवेगे पयोगपरिणए दो वीससाप० २ अहवा दो पयोगपरिणया एगे मीससापरिणए ३ अहवा दो पयोगप० एगे वीससाप० ४ अहवा एगे मीसापरिणए दो वीससाप० ५ अहवा४ दो मीससाप० एगे वीससाप० ६ अहवा एगे पयोगप० एगे मीसापरि० एगे वीससाप० ७ ।
जइ पयोगप० किं भणप्पयोगपरिणया वइप्पयोगप० कायप्पयोगप० ?, गोयमा ! मणप्पयोगपरिणया वा एवं एक्कगसंयोगो दुयासंयोगो तियासंयोगो भानियव्वो, जइ मणप्पयोगपरि० किं सचमणप्पयोगपरिणए ४ ?, गोयमा ! सचमणप्पयोगपरिणया वा जाव असच्चामोसमणप्पयोगपरिणए वा ४, अहवा एगे सच्चमणप्पयोगपरिणए दो मोसमणप्पयोगपरिणया वा, एवं दुयासंयोगो तियासंयोगो भानियव्वो, एत्थवि तहेव जाव अहवा एगे तंससंठाणपरिणए वा एगे चउरंससंठाणरिणए वा एगे आययसंठाणपरिणए वा ।
चत्तारि भंते! दव्वा किं पओगपरिणया ३ ?, गोयमा! पयोगपरिणया वा मीसापरिणया वा वीससापरिणयावा, अहवा एगे पओगपरिणए तिन्नि मीसापरिणया १ अहवाएगे पओगपरिणए तिनि वीससापरिणया २ अहवा दो पयोगपरिणया दो मीसापरिणया ३ अहवा दो पयोगपरिणया दो वीससापरिणया ४ अहवा तिन्नि पओगपरिणया एगे मीससापरिणया ५ अहवा तिन्त्रि पओगपरिणया एगे वीससापरिणए ६ अहवा एगे मीससापरिणए तिन्नि वीससापरिणया ७ अहवा दो मीसापरिणया दो वीससापरिणया ८ अहवा तिनि मीसापरिणया एगे वीससापरिणए ९ अहवा एगे पओगपरिणए दो वीससापरिणया (एगे मीसापरिणए) १ अहवा एगे पयोगपरिणए दो मीसापरिणया एगे वीससापरिणए २ अहवा दो पयोगपरिणया एगे मीसापरिणए एगे वीससापरिणए ३ । जइ पयोगपरिणया किं मणप्पयोगपरिणया ३ ।
एवं एएणं कमेणं पंच छ सत्त जाव दस संखेज्जा असंखेजा अनंता य दव्वा भानियव्वा (एक्कगसंजोगेण) दुयासंजोएणं तियासंजोएणं जाव दससंजोएणं बारससंजोएणं उवजुंजिऊणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org