________________
शतकं - २४, वर्ग:, उद्देशकः - १२
३४३
पूर्वकोट्यायुष्क्वादिति । 'लद्धीसे' इत्यादि, 'लब्धि' परिमाणसंहननादिप्राप्ति 'से' तस्य पृथिवीकायिकेषुत्पित्सोः सञ्ज्ञिन आद्ये गमत्रये 'एस चेव' त्ति या रनप्रभायामुत्पित्सोस्तस्यैव मध्यमेऽपि गमत्रये एषैव लब्धि विशेषस्त्वयं- 'नवर' मित्यादि, नव च नानात्वानि जघन्यस्थितिकत्वाद्भवन्ति तानि चावगाहना १ लेश्या २ दृष्टि ३ अज्ञान ४ योग ५ समुद्घात ६ स्थित्य ७ ध्यवसाना ८ नुबन्धा ९ ख्यानि । अथ मनुष्येभ्यस्तमुत्पादयन्नाह
मू. (८४८) जइ मणुस्सेहिंतो उवव० किं० सन्त्रीमणुस्सेहिंतो उवव० असन्त्रीमणुस्से० गोयमा ! सन्त्रीमणुस्सेहिंतो असन्त्रीमणुस्सेहिंतोवि उवव०, असन्निमणुस्से णं भंते! जे भविए पुढविकाइएस० से भंते! केवतिकालं एवं जहा असन्त्रीपंचिंदियतिरिक्स्स जहन्नकालद्वितीयम्म तिनि गमगा तहा एयस्सवि ओहिया तिन गमगा भाणि० तहेव निरवसे० सेसा छ न भण्णंति १ जइ सन्निमस्सेहिंतो उवव० किं संखेज्जवासाउय० असंखेज्जवासाउय० ?, गोयमा ! संखेजवासाज्य० नो असंखेज्जवासाज्य०, जइ संखेज्जवासाज्य० किं पज्जत्त० अपजत्त० ?, गोयमा ! पज्जत्तसंखे० अपज्जत्तरांचेज्जवासा०, सन्निमणुस्से णं भंते! जे भविए पुढविकाइएसु उवव० से णं भंते! केवतिकालं० ? गोयमा ! जह० अंतोमु० उक्को वावीसं वाससहस्सठितीएसु ते णं भंते! जीवा एवं जहेव रयणप्पभाए उववज्रमाणस्स तहेव तिसुवि गमएसु लद्धी नवरं ओगाहणा जह० अंगुलस्स असंखेज्जइभागं उक्को पंचधणुसयई टिती जह० अंतोमुहुत्तं उक्को पुचकोडी एवं अनुबंदो संवेहो नवसु गमएसु जहेव सन्निपंचिंदियस्स मज्झिल्लएसु तिसु गमएसु लद्धी जहेव सन्निपंचिंदियस्स सेसं तं चेवन निरवसेसं पच्छिल्ला तन्नि गमगा जहा एयस्स चेव ओहिया गमगा नवरं ओगहणा जह० पंचघणुस० उक्कोसे० पंच घणुसयाइं ठिती अनुबंधो जह० पुव्वकोडी उक्कोसेणवि पुव्वको० सेसं तहेव नवरं पच्छिल्लएसु गमएसु संखेज्जा उववज्रंति नो असंखेज्जा उवव० ।
जइ देवेहिंती उववज्रंति किं भवणवासिदेवेहिंतो उववज्रंति वाणमंतर० जोइसियदेवेहिंतो उवव० वैमाणियदेवेहिंतो उववज्रंति ?, गोयमा ! भवणवासिदेवेहिंतोवि उव० जाव वेमाणिदेवे हितोवि उवव०, जइ भवणवासिदेवेहिंतो उवव० किं असुरकुमारभवणवासिदेवेहिंती उववचंति जाव धणियकुमारभवणवासिदेवेहिंतो० ?, गोयमा ! असुरकुमारभवणवासिदेवेहिंतो उवब० जाव धणियकुमारभवणवासिदेवेहिंतो उववज्जति ।
असुरकुमारे णं भंते! जे भविए पुढविक्काइएसु उववजित्तए से णं भंते! केवति० ?, गोयमा ! जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं बावीसं वाससहस्साइं ठिती, ते णं भंते! जीवा पुच्छा, गोमा ! जह० एकं वा दो वा तिन्नि वा उक्कोसंखेजा वा असंखेज्जा वा उपव० ।
तेसिणं भंते जीवाणं के महालिया सरीरोगाहणा ?, गो० ! दुविहा पं० तं०- भवधारणिजा य उत्तरवेउब्विया य, तत्थ णं जे ते भवधारणिज्जा ते समचउरंससंठिया प०, तत्थ णं जे से उत्तरवेउब्विया ते नानासंठाणसंठिया प० लेस्साओ चत्तारि, दिट्ठी तिविहावि तिन्नि नाणा नियमं तिनि अन्त्राणा भयणाए जोगो तिविहोवि उवओगो दुविहोवि चत्तारि सन्नाओ चत्तारि कसाया पंच समुग्धाया वेयणा दुविहावि इत्थिवेदगावि पुरिसवेयगावि नो नपुंसगवेयगा टिती जहन्त्रेणं दसवाससहस्साइं उक्कोसेणं सातिरेगं सागरोवमं अज्झवसाणा असंखेज्जा पसत्थावि अप्पसत्थावि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org