________________
४३१
शतकं-२५, वर्ग:-, उद्देशकः-७
सामाइयसंजएणं भंते! किं कम्मभूमीए होजा अकम्मभूमीए होजा?, गोयमा! जम्मणं संतिभावं च पडुच्च कम्मभूमीए नो अकम्मभूमीए जहा बउसे, एवं छेदोवठ्ठावणिएवि, परिहारविसुद्धिए य जहा पुलाए, सेसा जहा सामाइयसंजए ११॥
वृ. चारित्रद्वारमाश्रित्येदमुक्तम्-'सामाइयसंजए णं भंते ! किं पुलाए इत्यादि, पुलाकादिपरिणामस्य चारित्रत्वात् ।
ज्ञान झरे-- 'अहक्खायसंजयस्स पंच नाणाईभयणाए जहा नाणुद्देसए'त्ति, इह च ज्ञानोद्देशक:-अष्टमशतद्वितीयोद्देशकस्य ज्ञानवक्तव्यतार्थमवान्तरप्रकरणं, भजना पुनः केवलियथाख्यातचारित्रिणः केवलज्ञानं छद्मस्थवीतरागयथाख्यातचारित्रिणो द्वे वा त्रीणि वा चत्वारि वा ज्ञानानि भवन्तीत्येवंरूपा।
श्रुताधिकारे यथाख्यातसंयतो यदि निर्ग्रन्थस्तदाऽष्टप्रवचनमात्रादिचतुर्दर्शपूर्वान्तं श्रुतं यदि तुस्नातकस्तदा श्रुतातीतोऽत एवाह- 'जहन्नेणं अट्ठपवयणमायाओ'इत्यादि ।कालद्वारे
मू. (९४४) सामाइयसंजएणं भंते ! किं ओसप्पिणीकाले होजा उस्सप्पिणिकाले होना नोओसप्पिणिनोउस्सप्पिणिकाले होजा?, गोयमा! ओसप्पिणिकालेजहाबउसे, एवंछेदोवट्ठावणिएवि, नवरंजम्मणं संतिभावं(च) पडुच्च चउसुविपलिभागेसुनधि साहरणं पडुच्च अन्नयरे पडिभागे होजा, सेसं तं चेव।
__ परिहारविसुद्धिए पुच्छा, गोयमा! ओसप्पिणिकाले होजाजहा पुलाओ, उस्सप्पिणिकालेवि जहा पुलाओ, सुहमसंपराइओ जहा नियंठो, एवं अहक्खाओवि १२।।
वृ. 'एवंछेओवट्ठावणिएवि'त्ति, अनेन बकुशसमानः कातशछेदोपस्थापनीयसंयत उक्तः, तत्र च बकुशस्योत्सपिण्यवसर्पिणीव्यतिरिक्तकाले जन्मतः सद्भावतश्च सुषमसुषमादिप्रतिभागत्रये निषेधोऽभिहितः दुष्षमसुषमाप्रतिमागेच विधिः छेदोपस्थापनीयसंयतस्य तु तत्रापि निषेधार्थमाह-'नवर'मित्यादि।
मू. (९४५) सामाइयसंजए णं भंते ! कालगए समाणे किं गतिं गच्छति ?, गोयमा ! देवगतिं गच्छति, देवगतिं गच्छमाणे किंभवणवासीसुउवव० वाणमंतर० उववजेजाजोइसिएसु उववजेजा वैमाणिएसु उववज्जेजा?, गो०! नो भवणवासीसु उववनेचा जहा कसायकुसीले, एवं छेदोवट्ठावणिएवि, परिहारविसुद्धिए जाव पुलाए, सुहुमसंपराए जहा नियंठे।
अहक्खाए पुच्छा, गोयमा! एवंअहक्खायसंजएविजावअजहन्नमणुकोसेणं अनुत्तरविमानेसु उववजेजा, अत्थेगतिए सिझंति जाव अंतं करेंति।
सामाइयसंजएणं भंते! देवलोगेसु उववञ्जमाणे किं इंदत्ताए उववजति पुच्छा, गोयमा! अविराहणं पडुच्च एवं जहा कसायकुसीले, एवंछेदोवठ्ठावणिएवि, परिहारविसुद्धिएजहापुलाए, सेसा जहा नियंठे।
सामाइयसंजयस्स णं भंते ! देवलोगेसु उववञ्जमाणस्स केवतियं कालं ठिती प० ?, गोयमा! जहन्नेणं दो पलिओवमाई उक्कोसेणं तेत्तीसं सागरोवमाई, एवं छेदोवट्ठावणिएवि।
___ परिहारविसुद्धियस्स पुच्छा, गोयमा ! जहन्नेणं दो पलिओवमाई उक्कोसेणं अट्ठारस सागरोवमाई, सेसाणं जहा नियंठस्स १३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org