________________
४२०
भगवतीअगसूत्रं ८/-/९/४२३ अनमन- अनादीयवीससाबंधे।
धम्मत्थिकायअन्नमनअनाइयवीससाबंधे णं भंते ! कालओ केवगिरं होइ ?, गोयमा ! सव्वद्धं, एवं अधम्मत्थिकाए, एवं आगासस्थिकाये।
सादीयवीससाबंधेणंभंते! कतिविहे पन्नते?, गोयमा!तिविहे पन्नते, तंजहा-बंधणपञ्चइए भायणपच्चइए परिणामपञ्चइए।
सेकिंतंबधणपञ्चइए?, २जन्नं परमाणुपुग्गलादुपएसियातिपएसियाजावदसपएसिया संखेजपएसिया असंखेजपएसिया, अनंतपएसियाणं भंते खंधाणंवेमायनिद्धयाए वेमालुक्खयाए वेमायनिद्धलुक्खयाए बंधणपञ्चए णं बंधे समुप्पञ्जइ जहन्नेणं एकं समयं उक्कोसेणं असंखेनं कालं, सेत्तं बंधणपञ्चइए।
से किं तं भायणपच्चइए?, भा०२ जनं जुन्नसुराजुनगुलजुन्नतंदुलाणं भायणपन्चइएणं बंधे समुप्पज्जइ जहन्नेणं अंतोमुहुत्तं उक्कोसेणं संखेनं कालं, सेत्तं भायणपञ्चइए।
सेकिंतंपरिणामपञ्चइए?, परिणामपञ्चइए जन्नं अब्भाणं अब्भरुक्खाणंजहा ततियसए जाव अमोहाणं परिणामपञ्चइए णं बंधे समुप्पज्जइ जहन्नेणं एवं समयं उक्कोसेणं छम्मासा, सेत्तं परिणामपञ्चइए, सेत्तं सादीयवीससाबंधे, सेत्तं वीससाबंधे।।
वृ.यथासत्तिन्यायमाश्रित्याह-'वीससे'त्यादि, 'धम्मत्थिकायअन्नमन्नअनाईयवीससाबंधे यत्ति धर्मास्तिकायस्यान्योऽन्य-प्रदेशानांपरस्परेणयोऽनादिको विश्वसाबन्धः सतथा एवमुत्तरत्रापि
'देसबंधे'त्ति देशतोदेशापेक्षया बन्धो देशबन्धोयथा सङ्कलिकाकटिकानां, 'सव्वबंधे'त्ति सर्वतः सर्वात्मना बन्धः सर्ववन्धो यथा क्षीरनीरयोः 'देसबन्धे नो सव्वबंधे त्ति धर्मास्तिकायस्य प्रदेशानां परस्परसंस्पर्शेन व्यवस्थितत्वाद्देशबन्ध एव न पुनः सर्वबन्धः, तत्र हि एकस्य प्रदेशस्य प्रदेशान्तरैः सर्वथा बन्धेऽन्योऽन्यान्तविनैकप्रदेशत्वमेव स्यात् नासङ्ख्येयप्रदेशत्वमिति॥
'सव्वद्धं ति सर्वाद्धां-सर्वकालं 'साइयवीससाबंधे यत्ति सादिको यो विश्रसाबन्धः स तथा, 'बंधणपञ्चइए'त्ति बध्यतेऽनेनेति बन्धनं-विवक्षितस्निग्धतादिको गुणः स एव प्रत्ययोहेतुर्यत्र सतथा एवंभाजनप्रत्ययः परिणामप्रत्ययश्च, नवरंभाजन-आधारः परिणामो-रूपान्तरगमनं 'जन्नं परमाणुपुग्गले'त्यादौ परमाणुपुद्गलः परमाणुरेव 'वेमायनिद्धयाए'तिविषमा मात्रा यस्यां सा विमात्रासाचासौ स्निग्धता चेति विमात्रस्निग्धता तया, एवमन्यदपि पदद्वयम्, इदमुक्तंभवति॥१॥ “समनिद्धयाए बन्धो न होइ समलुक्खयाएवि न होइ।
वेमायनिद्धलुक्खत्तणेण बंधो उखंधाणं ॥" । अयमर्थः-समगुणस्निग्धस्य समगुणस्निग्धेन परमामुद्वयणुकादिना बन्धो न भवति, समगुणरूक्षस्यापि समगुणरूक्षेण, यदा पुनर्विमा मात्रा तदा भवति बन्धः, विषममात्रानिरूपणार्थं चोच्यते॥१॥ “निद्धस्स निद्धेण दुयाहिएणं, लुक्खस्स लुक्खेण दुयाहिएणं ।
निद्धस्स लुक्खेण उवेइ बंधो, जहन्नवजो विसमो समो वा ।।" इति वंधणपञ्चइएणं ति बन्धनस्यबन्धस्य प्रत्ययो-हेतुरुक्तरूपविमात्रस्निग्धतादिलक्षणो बन्धनमेववाविवक्षितस्नेहादि प्रत्ययो बन्धनप्रत्यस्तेन, इहच बन्धनप्रत्ययनेति सामान्य विमात्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org