SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ १९२ भगवतीअङ्गसूत्रं (२) १५/-1-1६५७ देवसेनस्स रनो अन्नया कयाइ सेते संखतलविमलसन्निगासे चउदंते हत्थिरयणे समुप्पजिस्सइ, तएणं से देवसेने रायात सेयं संखतलविमलसन्निगासंचउदंतं हत्थिायणंदूरूढे समाणे सयदुवारं नगरं मज्झमझेणं अभिक्खणं २ अतिजाहिति निजाहिति य, तए णं सयदुवारे नगरे बहवे राईसरजावपभिईओ अत्रमन्नं सदावेतिअ०२ वदेहिति-जम्हाणं देवाणुप्पिया! अम्हं देवसेनस्स रनो सेते संखतलसन्निकासे चउदंते हस्थिरयणे समुप्पन्ने, तंहोउणं देवाणुप्पिया! अम्हं देवसेनस्स रन्नो सेते संखतलसन्निकासे चउहते हस्थिरयणं समुप्पने, तं होउणं देवाणुप्पिया! अम्हं देवसेनस्स रन्नो तच्चेवि नामधेजे विमलवाहणे वि० २, तए णं तस्स देवसेनस्स रत्रो तयेवि नामधेजे विमलवाहणेत्ति। तएणं से विमलवाहणे राया अन्नया कदायिसमणेहिं निग्गंथेहिं मिच्छं विपडिवनिहिति अप्पेगतिए आउसेहिति अप्पेगतिए अवहसिहिति अप्पेगतिए निच्छोडेहिति अप्पेगतिए निब्भत्येहिति अप्पेगतिए बंधेहिति अप्पेगतिए निरंभेहिति अप्पेगतियाणं छविच्छेदं करेहिति अप्पेगतिए पमारेहिए अप्पेगतियाणं उद्दवेहिति अप्पेगियाणं वत्यं पाडग्गहं कंबलं पायपुंछणं आच्छिदिहिति विञ्छिदिहित भिंदिहिति अवहरिहिति अप्पेगतियाणं भत्तपाणं वोच्छिंदिहिति अप्पेगतिए निन्नगरे करेहिति अप्पेगतिए निविसए करेहिति। तए णं सयदुवारे नगरे बहवे राईसरजाव वदिहिति-एवं खलु देवाणु० विमलवाहणे राया समणेहिं निग्गंथेहि मिच्छं विप्पडिवन्ने अप्पेगतिए आउस्सति जाव निविसए करेति, संनो खलु देवाणुप्पिया! एयं अम्हं सेयं नो खलु एयं विमलवाहणस्स रनो सेयं नो खलु एवं रज्जस्स वा रहस्स वा बलस्सवावाहणस्स वा पुरस्स वाअंतेउरस्स वा जणवयस्स वा सेयंजण्णं विमलवाहणे राया समणेहिं निग्गंधेहिं मिच्छं विप्पडिवन्ने, तं सेयं नो खलु एयं विमलवाहणस्स रन्नो सेयं नो खलु एवं रज्जस्स वा रहस्स वावालस्स वा बाहणस्स वा पुरस्स वा अंतेउरस्स वा जणवयस्स वा सेयंजण्णं विमलवाहणे राया समणेहिं निग्गंथेहिं मिच्छं विप्पडिवन्ने, तं सेयं खलु देवाणुप्पिया! अम्हं विमलवाहणं रायं एयमटुं विनवित्तएत्तिकटु अन्नमन्नस्स अंतियं एयमटुं पडिसुणेति अ०२ जेणेव विमलवाहणे राया तेणेव उ०२ करयलपरिग्गहियं विमलवाहणंरायंजएणविजएणवद्धावेति ज०२ एवंव०-एवंखलु देवाणु० समणेहिं निग्गंधेहि मिच्छंविप्पडिवनाअप्पेगतिएआउस्संति जाव अप्पेगतिए निव्विसए करेति। -तंनो खलु एयं देवाणुप्पियाणं सेयं नो खलु एयं अम्हं सेयं नो खलु एवं रजस्स वा जाव जणवयस्स चा सेयं जंणं देवाणुप्पिया! समणेहिं निग्रोथेहि मिच्छं विप्पडिवन्ना तं विरमंतु णं देवाणुप्पिया! एअस्स अट्ठस्स अकरणयाए,तए णं से विमलवाहणे राया तेहिं बहूहिं राईसरजाव सत्थवाहप्पभिईहिंएयमटुंविनते समाणे नोधम्मोतिनोतवोत्ति मिच्छाविणएणं एयमढें पडिसणेहि तस्सणं सयदुवारस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसी भागे एत्थणं सुभूमिभागे नाम उजाणे भविस्सइ सव्वोउय वनओ। . तेणं कालेणं तेणं समएणं विमलस्स अरहओ पउप्पए सुमंगले नाम अनगारे जाइसंपन्ने जहा धम्मघोसस्स वनओ जाव संखित्तविउलतेयलेस्से तित्राणोवगए सुभूमिभागस्स उजाणस्स अदूरसामंते छटुंछद्रेणं अनि० जाव आयावेमाणे विहरिस्सति । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy