SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ शतकं-१५, वर्गः-, उद्देशकः १९३ तणं से विमलवाहणे राया अन्नया कदायि रहचरियं काउं निज्जाहिति, तए णं से विमलवाहणे राया सुभूमिभागस्स उज्जाणस्स अदूरसामंते रहचरियं करेमाणे सुमंगलं अनगारं छट्टछट्टेणं जाव आयावेमाणं पासिहिति पा० २ आसुरुत्ते जाव मिसिमिसेमाणे सुमंगलं अनगारं रहसिरेणं नोल्लावेहिति । तए णं से सुमंगले अनगारे विमलवाहणेणं रन्ना रहसिरेणं नोल्लाविए मसाणे सणियं २ उद्वेहिति उ० २ दोच्चंपि उड्डुं बाहाओ परिज्झिय जाव आयावेमाणे विहरिस्सति, तए णं से विमलवाहणे राया सुमंगलं अनगारं दोघंपि रहसिरेणं नोल्लावेहिति । तएण से सुमंगलं अनगारे विमलवाहणेणं रन्ना दोच्चंपि रहसिरेणं नोल्लाविए समाणे सणियं २ उट्ठेहिति उ० २ ओहिं पउंजति २ त्ता विमलवाहणस्स रण्णो तीतद्धं ओहिणा आभोएहिति २ त्ता विमलवाहणं रायं एवं वइहिति--नो खलु तुमं विमलवाहणे राया नो खलु तुमं देवसेने राया नो खलु तुमं महापउमे राया, तुमण्णं इओ तच्चे भवगहणे गोसाले नामं मंखलिपुत्ते होत्या समणघायए जाव छउमत्थे चेव कालगए। तं जति ते तदा सव्वानुभूतिणा अनगारेणं पभुणावि होऊणं संम्मं सहियं खमियं तितिक्खयं अहियासियं जइ ते तदा सुनक्खत्तेणं अण० जाव अहियासियं, जइ ते तदा समणेणं भगवया महावीरेणं पभुणावि जाव अहियासियं, तं नो खलु ते अहं तहा सम्मं सहिस्सं जाव अहियासिस्सं, अहं ते नवरं सहयं सरहं ससारहियं तवेणं तेएणं एगाहच्चं कूडाहचं भासरासि करेज्जामि । तणं से विमलवाहणे राया सुमंगलेणं अनगारेणं एवं वुत्ते समाणे आसुरुते जाव मिसिमिसेमाणे सुमंगलं अनगारं तच्छंपि रहसिरेणं नोल्लावेहिति, तए णं से सुमंगले अनगारे विमलवाहणेणं रण्णा तञ्चंपि रहसिरेणं नोल्लाविए समाणे आसुरुते जाव मिसिमिसेमाणे आयावणभूमीओ पच्चरुभइ आ० २ तेयासमुग्धाएणं समोहनहिति तेया० २ सत्तट्ठ पयाई पच्चोसक्कहिति सत्तट्ट० २ विमलवाहणं रायं सहयं सरहं ससारहियं तवेणं तेएणं जाव भासरासि करेहिति । सुमंगले णं भंते! अणगारे विमलवाहणं रायं सहयं जाव भासरासि करेत्ता कहिं गच्छिहिति कहिं उववज्जिहिति ?, गोयमा ! सुमंगले अणगारे णं विमलवाहणं रायं सहयं जाव भासरासिं करेत्ता बहूहिं चउत्थ छट्टट्ठदमसमदुवालसजावविचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे बहूई वासाई सामन्नपरियागं पाउणेहि २ त्ता मासियाए संलेहणाए सट्ठि भत्ताए अणसणाए जाव छेदेत्ता आलोइयपडिक्कंते समाहिपत्ते उड्डुं चंदिमजाव गेविज्जविमणावासस्यं वीयीवइंत्ता सव्वट्टसिद्धे महाविमाणे देवत्ताए उववज्जिहिति । तत्थ णं देवाणं अजहन्नमणुकोसेणं तेत्तीसं सागरोवमाइं ठिती प०, तत्थ णं सुमंगलस्सवि देवरस अजहन्नमणुक्कोसेणं तेत्तीसं सागरोवमाई ठिती पन्नत्ता । से णं भंते! सुमंगले देवे ताओ देवलगाओ जाव महाविदेहे वासे सिज्झिहिति जाव अंतं करेति । वृ. 'भारग्गसोय' त्ति भारपरिमाणतः, भारश्च भारकः पुरुषोद्वहनीयो विंशतिपल शतप्रमाणो वेति, 'कुंभग्गसो य'त्ति कुम्भो - जघन्य आढकानां षष्ट्या मध्यमस्त्वशीत्या उत्कृष्टः पुनः शतेनेति, 'पउमवासे य रणवासे य वासे वासिहिति' त्ति 'वर्ष' वृष्टिर्वर्षिष्यति, किंविधः ? इत्याह- 'पद्मवर्षः’ 513 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy