________________
१२
भगवतीअङ्गसूत्रं (२) ११/-/९/५०६ वड्वामितंचेवजाव अभिवड्वामिजावमे सामंतरायाणोविवसेवति तावता मे सेयंकल्लंपाउप्पभयाए जाव जलंते सुबहुं लोहीलोहकडाहकडुच्छुयं तंबियं तावसभंडगं घडावेत्ता सिवभई कुमारं रजे ठावेत्ता तं सुवहुं लोहीलोहकडाहकडुच्छुयं तंवियं तावसभंडगंगहाय जे इमे गंगाकूले वाणपत्था तावसा भवंति।
होत्तिया पोतिया कोत्तिया जन्नई सई थालई जंच उट्टदंतुक्खलिया उम्मजया संमजगा निमज्जगा संपनक्खाला उद्धकंडूयगाअहोकंडूयगादाहिणकूलगा उत्तरकूलगा संखधमया कूलधमगा मितलुद्धा हत्थितावसा जलाभिसेयकिढिणगाया अवंवासिणो वाउवासिणो जलवासिणो चेलवासिणो अंबुभक्खिणो वायभक्खिणो सेवालभक्खिणो मूलाहारा कंदाहारा पत्ताहारा पुप्फाहारा फलाहारा बीयाहारा परिसडियकंदमूलपंडुपत्तपुप्फफलाहारा उदंडा रुक्खमूलिया वालवासिणो वक्कपासिणो दिसापोक्खिया आयावणाहिं पंचग्गितावेहिं इंगालसोल्लियंपिव कंडुसोल्लियंपिव कट्ठसोल्लियंपिव अप्पाणं जाव करेमाणा विहरंति जहा उववाइ जाव कट्ठसोल्लियंपिव अप्पाणं करेमाणा विहरंति।
तत्थ णंजे ते दिसापोखियतावसा तेसिं अंतियं मुंडे भवित्ता दिसापोक्खियतावसत्ताए पव्यइतए, पब्बइएवियणं समाणे अयमेयारूवंअभिग्गहअभिगिहिस्सामि कप्पइमेजावजीवाए छटुंछडेणं अनिक्खित्तेणं दिसाचक्कवालेणं तवोकम्मेणं उड़ बाहाओ पगिझिय २ जाव विहरित्तएत्तिकटु, एवं संपेहेति संपेहेत्ता कल्लं जाव जलते सुबहुं लोहीलोह जाव घडावेत्ता कोडं बियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! हत्थिनागपुरं नगरं सभितरबाहिरियं आसियजावतमाणत्तियंपञ्चप्पिणंति। तएणं से सिवेरायादोचंपिकोडुबियपुरिसे सद्दावेंति २ एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! सिवभद्दस्स कुमारस्स महत्थं ३ विउलं रायाभिसेयं उवठ्ठवेह, तए णं ते कोडुबिय- पुरिसा तहेव उवठ्ठति।
तए णं से सिवे राया अनेगगणनायगदंडनायग जाव संधिपाल सद्धिं संपरिबुडे सिवभई कुमारंसीहासणवरंसि पुरत्याभिमुहंनिसीयावेन्ति २ अट्ठसएणं सोवनियाणं कलसाणंजावअट्ठसएणं भोमेजाणं कलसाणं सब्बिड्डीएजाव रवेणं महया २ रायाभिसेएणं अभिसिंचइ २ पम्हलसुकुमालाए सुरभिए गंधकासाईए गायाइंलूहेइ पम्ह० २ सरसेणं गोसीसेणं एवं जहेवजमालिस्स अलंकारो तहेव जावकप्परुक्खगंपिव अलंकियविभूसियं करेंति २ करयल जाव कटु सिवभई कुमार जएणं विजएणं वद्धावेंतिजएणं विजएणं वद्धावेत्ता ताहिं इहाहि कंताहिं पियाहिं जहा उववाइए कोणियस्स जाव परमाउं पालयाहि इठ्ठजणसंपरिबुडे हथिणपुरस्स नगरस्स अन्नेसिं च वहूणं गामागरनगर जाव विहराहित्तिक? जयजयसदं पउंजंति।
तए णं से सिवभद्दे कुमारे राया जाए महया हिमवंत० वनओ जाव विहरइ, तए णं से सिवेराया अन्नयाकयाइं सोभनंसि तिहिकरणदिवसमुहुत्तनखत्तंसिविपुलं असनपानखाइमसाइमं वक्खडाति उवक्खडावेत्ता मित्तनाइनियगजावपरिजणं रायाणोय खत्तिया आमंतेति आमंतेत्ता तओ पच्छा बहाए जाव सरीरे भोयणवेलाए भोयणमंडवंसि सुहासणवरगए तेणं मित्तणनतिनियगसयण जाव परिजणेणं राएहि य खत्तिएहि य सद्धिं विपुलं असनपानखाइमसाइमं एवं जहा तामली जाव सकारेति संमाणेति सकारेत्ता संमाणेत्ता तं मित्तनाति जाव परिजणं रायाणो य
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org