SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ शतकं - ११, वर्ग:-, उद्देशकः-८ शतकं - ११ उद्देशकः--८ मू. (५०५) नलिणे णं भंते! एगपत्तए किं एगजीवे अनेगजीवे ?, एवं चेव निरवसेसं जाव अनंतक्खुत्तो ॥ सेवं भंते सेवं भंतेत्ति । वृ. शालुकोद्देशकादयः सप्तोद्देशकाः प्राय उत्पलोद्देशकसमानगमाः । विशेषः पुनर्यो यत्र स तत्र सूत्रसिद्ध एव, नवरं पलाशोद्देशके यदुक्तं 'देवेसुन उववज्रंति' ति तस्यायमर्थः- उत्पलोद्देशके हि देवेभ्य उद्वृत्ता उत्पले उत्पद्यन्त इत्युक्तमिह तु पलाशे नोत्पद्यन्त इति वाच्यम्, अप्रशस्तत्वात्तस्य, यतस्ते प्रशस्तेष्वेवोत्पलादिवनस्पतिषूत्पद्यन्त इति । तथा 'लेसासु' त्ति लेश्याद्वारे इदमध्येयमिति वाक्यशेषः, तदेव दर्श्यते 7 119 11 'ते ण' मित्यादि, इयमत्र देवत्वोवृत्त उत्पद्यते पूर्वोक्तयुक्तेः एवं चेह तेजोलेश्या न संभवति, तदभावादाद्या एव तिम्लो लेश्या इह भवन्ति, एतासु च षड्विंशतिर्भङ्गकाः, त्रयाणां पदानमेतावताव भावादिति । एतेषु चोद्देशकेषु नानात्वसङ्ग्रहार्थास्तिम्नो गाथाः"सालंमि घणुपुहत्तं होइ पलासे य गाउयपुहत्तं । जोयणसहस्समहियं अवसेसाणं तु छण्हंपि ॥ कुंभीए नालियाए वासपुहत्तं ठिई उ वोद्धव्या । दस वाससहस्साइं अवसेसाणं तु छण्हंपि ॥ कुंभीए नालियाए होति पलासे य तिनि लेसाओ । चत्तारि उ लेसाओ अवसेसाणं तु पंचन्हं ॥ शतकं - ११ उद्देशकाः-८ समाप्ताः ॥२॥ ॥३॥ 99 -: शतकं - ११ उद्देशकः-९ : वृ. अनन्तरमुत्पलादयोऽर्था निरूपिताः, एवंभूताश्चार्थान् सर्वज्ञ एव यथावज्ञातुं समर्थो पुनरन्यो, द्वीपसमुद्रानिव शिवराजर्षिः, इति सम्बन्धेन शिवराजार्षिसंविधानकं नवमोद्देशकं प्राह, तस्य चेदमादिसूत्रम् - मू. (५०६) तेणं कालेणं तेणं समएणं हत्थिणापुरे नामं नगरे होत्या वनओ, तस्स णं हस्थिनागपुरस्स नगरस्स वहिया उत्तरपुरच्छिमे दिसीभागे एत्थ णं सहसंबवणे नामं उज्जाणे पासादीए जाव पडिरूवे, तत्थ णं हत्थिणापुरे नगरे सिवे नामं राया होत्या महयाहिमवंत० वन्नओ, तस्स णं सिवस्स रनो धारिणी नामं देवी होत्था सुकुमाल पाणिपाया वन्नओ, तस्स णं सिवस्स रन्नो पुत्ते धारणीए अत्तए सिवभद्दए नामं कुमारे होत्था सुकुमाल० जहा सूरियकंते जाव पच्चुवेक्खमाणे पवेक्खमाणे विहरइ । तए णं तस्स सिवस्स रन्नो अन्नया कयावि पुव्वरत्तवरत्तकालसमयंसि रज्जधुरं चिंतेमाणस्स अयमेयारूवे अब्भथिए जाव समुप्पज्जित्था - अस्थि ता मे पुरा पोराणाणं जहा तामलिस्स जाव पुत्तेहिं वड्डामि पसूहिं वहामि रज्जेणं बह्नामि एवं रहेणं वलेणं वाहणेणं कोसेणं कोट्ठागारेणं पुरेणं अंतेउरेणं वड्डामि विपुलधणकणगरयणजावसंतसारसावएजेणं अतीव २ अभिवद्दामि तं किन्नं अहं पुरा पोराणाणं जाव एगंतसोक्खयं उब्वेहमाणे विहरामि ?, तं जाव ताव अहं हिरनेणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy