________________
३२९
शतकं-७, वर्गः-, उद्देशकः-६
अतएव 'खरतिक्खनखकंडुइयविक्खयतणु'त्तिखरतीक्ष्णनखानां कण्डूयितेन विकृताकृतव्रणा तनुः-शरीरं येषां ते तथा, 'दहुकिडिभसिंझफुडियफरुसच्छवि'त्ति दद्रुकिडिमसिध्मानि क्षुद्रकुष्ठविशेषास्तप्रधाना स्फुटितापरुषाच छविशरीरत्वग्वेषांते तथा, अत एव 'चित्तलंग'त्ति कर्बुरावयवाः, 'टोले'त्यादि, टोलगतयः-उष्ट्रादिसमप्रचाराः पाठान्तरेण टोलाकृतयः-अप्रशस्ताकाराः विषभानि ह्रस्वदीर्घत्वादिना सन्धिरूपानि बन्धनानियेषांतेविषमसन्धिवन्धनाः उत्कुटुकानियथास्थानमनिविष्टानि अस्थिकानि-कीकसानि विभक्तानीव च-दृश्यमानान्तरालानीव येषां ते उत्कुटुकास्थिकविभक्ताः अथवोत्कुटुकस्थितास्तथास्वभावत्वाद्विभक्ताश्च-भोजन विशेषरहिता येते तथा, दुर्बला-बलहीनाः कुसंहनननाः-सेवार्तसंहननाः कुप्रमाणाः-प्रमाणहीनाः कुसंस्थिताःदुःसंस्थानाः।
तत एषां 'टोलगे'त्यादिपदानां कर्मधारयः, अत एव 'कुरूवत्ति कुरूपाः 'कुट्टाणासणकुसेजकुभोइणो'त्ति कुत्सिताश्रयविष्टरदुःशयनदुर्भोजनाः 'असुइणो'त्तिअशुचयः स्नानब्रह्मचर्यादिवर्जितत्वात्, अश्रुतयोवा शास्त्रवर्जिताः, 'खलंतविज्झलगइ'त्तिखलन्ती-स्खलन्ती विह्वला च-अर्दवितर्दा गतिर्येषां तेतथाअनेकव्याधिरोगपीडितत्वात् 'विगयचेट्टानट्टतेय'त्ति विकृतचेष्टा नष्टतेजसञ्चेत्यर्थः 'सीए'त्यादिशीतेनोष्णेन खरपुरुषवातेनच विज्झडिय'त्ति मिश्रितं व्याप्तमित्यर्थः मलिनं च पांशुरूपेण रजसा द्रव्यरजसेत्यर्थः 'उग्गुंडिय'त्ति उद्धूलितं चाङ्ग २ येषां ते तथा 'असुहदुक्खभागि'त्ति दुःखानुबन्धिदुःखभागिन इत्यर्थः ।
__'ओसन्नं'ति वाहुल्येन ‘धम्मसन्न'त्ति धर्मश्रद्धाऽवसन्ना गलिता सम्यक्त्वभ्रष्टा ‘रयनिपमाणमेत्त'त्ति रत्नेः-हस्तस्य यत्प्रमाणं-अङ्गुलचतुर्विशतिलक्षणं तेन मात्रा-परिमाणं येषां ते रलिप्रमाणमात्राः ‘सोलवीसइवासपरमाउसो'त्ति इह कदाचित् षोडश वर्षानि कदाचिच्च विंशतिवर्षानि परमायुर्वेषां ते तथा 'पुत्तनत्तुपरियालपमयबहुल त्ति पुत्राः-सुताः नप्तारः-पोत्रा दौहित्राश्च एतल्लक्षणो यः परिवारस्तत्रयः प्रणयः-स्नेहः स बहुलो-बहुर्येषां ते तथा - __-पाठान्तरे 'पुत्तनत्तुपरिपालणवहुल'त्ति तत्र च पुत्रादीनां परिपालनं बहुलं-बाहुल्येन येषांते तथा, अनेनाल्पायुष्कत्वेऽपि वह्वपत्यया तेषामुक्ताऽल्पेनापिकालेन यौवनसद्भावादिति, 'निस्साए ति निश्राय-निश्रांकृत्वेत्यर्थः 'निओय'त्ति निगोदाः-कुटुम्बानीत्यर्थः ‘बीयंति बीजमिव बीजंभविष्यतांजनसमूहानां हेतुत्वात् बीयमेत्त'त्ति बीजस्येव मात्रा-परिमाणं येषां ते बीजमात्राः स्वल्पाः स्वरूपत इत्यर्थः।
'रहपह'त्ति रथपथः-शकटचक्रद्वयप्रमितो मार्ग ‘अक्खसोयप्पमाणमेत्तं ति अक्षश्रोतःचक्रधुरः प्रवेशरन्धं तदेव प्रमाणमक्षश्रोतःप्रमाणं तेन मात्रा-परिमाणमवगाहतो यस्य तत्तथोक्ता 'वोज्झिहिंति, सेवियणंजले वक्ष्यतः 'आऊबहुले'त्तिबह्वप्कायमित्यर्थः 'निद्धाहिति'त्ति निद्धा'विष्यन्ति' निर्गमिष्यन्ति गाहेहिंति'त्ति 'ग्राहयिष्यन्ति' प्रापयिष्यन्तिस्थलेषु स्थापयिष्यन्तीत्यर्थः 'वित्तिं कप्पेमाणे ति जीविकां कुर्वन्तः।
‘निस्सील'त्ति महाव्रताणुव्रतविकलाः 'निग्गुण'त्ति उत्तरगुणविकलाः निम्मेर'त्तिअविद्यमानकुलादिमर्यादाः ‘निपच्चखाणपोसहोववासत्ति असत्पौरुष्यादिनियमाअविद्यमानाप्टम्यादिपर्वोपवासाश्चेत्यर्थः 'ओसत्रंति प्रायो मांसाहाराः, कथम् ? इत्याह-मत्स्याहारा यतः, तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org