________________
भगवती अङ्गसूत्रं ७/-/६/३६०
टोलागतिविसमसंधिबंधणउकुडुअट्ठिगविभत्तदुब्बलकुसंघयणकुप्पमाणकुसंठिया कुरुवा कुठाणासणकुसे कुभोइणो असुइणो अनेगवाहिपरिपीलियंगमंगा खलंतवेज्झलगती निरुच्छाहा सत्तपरिवज्जिया वेगयचिट्ठा नद्वतेया अभिक्खणं सीयउण्हखरफरुसवायाविज्झडिया मलिणपंसुरयगुंडियंगमंगा बहुकोहमाणमाया बहुलोभा असुहदुक्खभोगी ओसन्नं धम्मसन्नसम्म तपरिब्भट्टा उक्कोसेणं रयनिष्यमाणमेत्ता सोलसवीसतिवासपरमाउसो पुत्तनत्तुपरियालपणयवहुला गंगासिंधूओ महानदीओ वेयडुं च पव्वयं निस्साए बावत्तरिं निओदा बीयं बीयामेत्ता बिलवासिओ भविस्संति
३२८
ते णं भंते! मणुया किमाहारमाहारेंति ?, गोयमा ! ते णं काले णं ते गं समए णं गंगासिंधूओ महानदीओ रहपहवित्थराओ अक्खसोयप्पमाणमेतं जलं वोज्झिहिंति सेवि य णं जले बहुमच्छकभाइने नो चेवणं आउयबहुले भविस्सति, तएणं ते मणुया सुरुग्गमणमुहुत्तंति य सूरत्थमणमुहुत्तंसि य बिलेहिंतो २ निद्धाइत्ता मच्छकच्चभे थलाई गाहेहिंति सीयायवतत्तएहिं मच्छकच्छएहिं एक्कवीसं वाससहस्साइं विचिं कप्पेमाणा विहरिस्संति ।
ते णं भंते! मणुया निस्सीला निग्गुणा निम्मेरा निप्पञ्चक्खाणपोसहोववासा ओसन्नं मंसाहारा मच्छाहारा खोद्दाहारा कुनिमाहारा कालमासे कालं किच्चा कहिं गच्छिहिंति ? कहिं उपवजिहिंति गोयमा ! ओसन्नं नरगतिरिक्खजोनिएसु उववज्जंति, ते णं भंते! सीहा वग्घा वगा दीविया अच्छा तरच्छा परस्सरा निस्सीला तहेव जाव कहिं उववज्जिहिंति ?
गोयमा ! ओसन्नं नरगतिरिक्खजोनिएसु उववज्जिहिंति, ते गं भंते! ढंका कंकाविलका महुगा सिही निस्सीला तहेव जाव ओसन्नं नरगतिरिक्खजोनिएसु उववज्रिर्हिति । सेवं भंते! सेवं भंते ! त्ति ॥
वृ. 'दुरुव' त्ति दुःखभावा 'अणाएजवयणपञ्चायाय'त्ति अनादेयवचनप्रत्याजाते येषां ते तथा, प्रत्याजातं तु जन्म, 'कूडे 'त्यादौ कूडं - भ्रान्तिजनकद्रव्यं कपटं वञ्चनाय वेषान्तरादिकरणं 'गुरुनिओगविनयरहिया य'त्ति गुरुषु-मात्रादिषु नियोगेन अवश्यंतया यो विनयस्तेन रहिता ये ते तथा, चः समुच्चये 'विकलरूव'त्ति सम्पूर्णरूपाः 'खरफरुसज्झामवन्न' त्ति खरपरुषाः स्पर्शतोऽतीक्कठोराः ध्यामवर्णा- अनुज्ज्वलवर्णास्ततः कर्म्मधारयः 'फुट्टसिर' त्ति विकीर्ण शिरोजा इत्यर्थः 'कविलपलियकेस'त्ति कपिलाः पलिताश्च शुक्लाः केशा येषां ते तथा 'बहुण्हारुसंपिणद्धदुदंसनिज्जरुव' त्ति बहुस्नायुभिः संपिनद्धं बद्धमत एव दुःखेन दर्शनीयं रूपं येषां ते तथा 'संकुडियवलीतरंगपरिवेढियंगमंगा' सङ्कुटितं वलीलक्षणतरङ्गैः परिवेष्टितं चाङ्गं येषां ते तथा, क इव ? इत्यत आह
'जरापरिणयव्व थेरयणर'त्ति जरापरिगतस्थविरनरा इवेत्यर्थः, स्थविराञ्चान्यथाऽपि व्यपदिश्यन्त इति जरापरिणतग्रहणं, तथा 'परिवलपरिसडियदंतसेढी' प्रविरला दन्तविरलत्वेन परिशटिताच दन्तानां केषाञ्चित्पतितत्वेन भग्नत्वेन वा दन्तश्रेनिर्येषां ते तथा 'उब्भडघडमुह 'त्ति उद्भट - विकरालंघटकमुखमिव मुखं तुच्छदशनच्छदत्वाद्येषां ते तथा 'उमडघाडामुह' त्तिक्वचित्तत्र उद्भटे स्पष्टे घाटामुखे-शिरोदेशविशेषौ येषां ते तथा 'वंकवलीविगयभेसणमुह 'त्ति वङ्कं वक्रं पाठान्तरेण व्यङ्ग-सलाञ्छनं वलिभिर्विकृतं च-बीभत्सं भेषणं भयजनकं मुखं येषां ते तथा 'कच्छूकसराभिभूया' कच्छूः-पामा तया कशरैश्च खशरैरभिभूता-व्याप्त ये ते तथा ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org