________________
शतकं ७, वर्ग:-, उद्देशकः-६
३२७
वेदनाया योदीरणा सैव परिणामो यस्य सलिलस्य तत्तथा तदेवंविधं सलिलं येषां ते तथाऽत एवामनोज्ञपानीयकाः ।
'चंडानिलपहयतिक्खधारानिवायपउरं' ति चण्डानिलेन प्रहतानां तीक्ष्णानां वेगवतीनां धाराणां वो निपातः स प्रचुरो यत्र वर्षे स तथाऽतस्तं 'जेणं' ति येन वर्षेण करणभूतेन पूर्वोक्तविशेषणा मेघा विध्वंसयिष्यन्तीति सम्बन्धः 'जणवयं' ति मनुष्यलोकं 'चउप्पयगवेलए' ति इह चतुष्पदशब्देन महिष्यादयो गृह्यन्ते गोशब्देन गावः एलकशब्देन तु उरभ्राः 'खहयरे' त्ति खचरांश्च, कान् ? इत्याह- 'पक्खिसंघे 'त्ति पक्षिसङ्घातान्, तथा 'गामारन्नपयारनिरए' त्ति ग्रामारण्ययोर्य प्रचारस्तत्र निरता ये ते तथा तानू, कानू ? इत्याह
'तसे पाणे बहुप्पयारे' त्ति द्वीन्द्रियादीनित्यर्थः, 'रुक्खे'त्यादि, तत्र वृक्षाः - चूतादयः गुच्छा:वृन्ताकीप्रभृतयः गुल्मानवमालिकाप्रभृतयः लता अशोकलतादयः बल्यो वालुङ्गीप्रभृतयः तृणानिवीरणादीनि पर्वगा-इक्षुप्रभृतयः हरितानि दूर्वादीनि औषध्यः शाल्यादयः प्रवालाः-पल्लवाङ्कुराः अङ्कुराः - शाल्यादिवीजसूचयः ततो वृक्षादीनां द्वन्द्वस्ततस्ते आदिर्येषां ते तथा तांश्च, आदिशब्दात्, कदल्यादिवलयानि पद्मादयश्च जलजविशेषा ग्राह्याः, कानेवंविधान् ? इत्याह- 'तणवणस्सइकाइए' त्ति बादरवनस्पतीनित्यर्थः 'पव्वए' त्यादि, यद्यपि पर्वतादयोऽन्यत्रैकार्थः तया रूढास्तथापीह विशेषो दृश्यः तथाहि पर्वतननात् उत्सवविस्तारणात्पर्वताः क्रीडापर्वता उज्जयन्तवैभारादयः गृणन्ति शब्दायन्ते जननिवासभूतत्वेनेति गिरयः - गोपालगिरिचित्रकूटप्रभृतयः, डुङ्गानांशिलावृन्दानां चौरवृन्दानां चास्तित्वात् डुङ्गाराः -शिलोच्चयमात्ररूपाः 'उच्छ (त्थ) ल' त्ति उत्-उन्नतानि स्थलानि घूल्यच्छ्रयरूपाण्युच्छ (त्थ) लानि, क्वचिदुच्छब्दो न दृश्यते, 'भट्ठि' त्ति पांश्वादिवर्जिता भूमयस्तत एषां द्वद्वस्ततस्ते आदिर्येषां ते तथा तानू, आदिशब्दात् प्रासादशिखरादिपरिग्रहः ।
7
'विरावेहिंति 'त्ति विद्रावयिष्यन्ति, 'सलिले' त्यादि सलिलबिलानि च भूमिननिर्झरा गर्त्ताश्चश्वानि दुर्गानि च खातवलयप्राकारादिदुर्गमानि विषमानि च विषमभूमिप्रतिष्ठितानि निम्नोन्नतानि च प्रतीतानि द्वन्द्वोऽतस्तानि ।
'तत्तसमजोइभूय'त्ति तप्तेन-तापेन समाः- तुल्याः ज्योतिषा - वह्निना भूता-जाता या सा तथा 'धूली बहुले' त्यादौ धूली-पांशुः रेणुः - चालुका पङ्कः- कर्द्दमः पनकः- प्रबलः कर्द्दमविशेषः, चलनप्रमाणः कर्द्दमश्चलनीत्युच्यते, 'दुन्निकम' त्ति दुःखेन नितरां क्रमः-क्रमणं यस्यां सा दुर्निक्रमा
मू. (३६०) तीसे णं भंते ! समाए भारहे वासे मणुयाणं केरिसए आगारभाव पडोयारे भविस्सति ?, गोयमा ! मणुया भविस्संति दुरूवा दुवन्ना दुगंधा दुरसा दुफासा अनिट्ठा अकंता जाव अमणामा हीनस्सरा दीनस्सरा अनिट्ठस्सरा जाव अमणामस्सरा अनादेज्जवयणपञ्चायाया निलज्जा कूडकवडकलहवहबंध वेरनियरा मज्जायातिक्कमप्पहाणा अकञ्जनिशुज्जता गुरुनियोयविनयरहिया य विकलरूवा परूढनहकेसमंसुरोमा काला खरफरुसझामवन्ना फुट्टसिरा कविलपलियकेसा बहुण्हारु (नि) संपिनद्धदुद्दंसनिजरूवा संकुडियवलीतरंगपरिवेढियंगमंगा जरापरिणतब्व थेरगनरा पविरल परिसडियदंतसेढी उब्भडघडमुहा विसमनयणा वंकनासा वंगवली विगयभेसणमुहा कच्छूकसाराभिभूया -
- खरतिक्खनखकंडूइयविक्खयतणू दहुकिडिभसिंझफुडियफरुसच्चवी चित्तलंगा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org