________________
२०८
भगवतीअगसूत्रं (२) १६/-/४/६७२ कोसंबगंडियं सुक्कं जडिलं गंठिलं चिक्कणं वाइद्धं अपत्तियं मुंडेण परसुणा अवक्कमेजा।
तए णं से पुरिसे महंताई २ सद्दाइं करेइ नो महंताई २ दलाइं अवद्दालेइ, एवामेव गोयमा नेरइयाणं पावाइंकम्माइं गाढीकयाइं चिक्कणीकयाइएवं जहा छट्ठसए जाव नो महापज्जवसाणा भवंति, से जहानामए केई पुरिसे अहिकरणिं आउडेमाणे महया जाव नो महापज्जवसाणा भवंति
सेजहानामए केई पुरिसेतरुणेबलबंजाव मेहावी निउणसिप्पोवगएएगंमहं सामलिगंडियं उलं अजडिलं अगंठिल्लं अचिक्कणं अवाइद्धं सपत्तियं तिक्खेण परसुणा अक्कमेना।
तए णं से णं पुरिसे नो महंताई २ सदाइं करेति महंताई २ दलाइं अवदालेति, एवामेव गोयमा! समणाणं निग्गंथाणं अहाबादराइंकम्माइंसिढिलीकयाइंनिहियाइंकयाइंजाव खिप्पामेव परिविद्धत्थाइंभवंति जावतियं तावतियं जाव महापज्जवसाणा भवंति।
से जहा वा केइ पुरिसे सुक्कतणहत्थगं जायतेयंसि पक्खिवेज्जा एवं जहा छट्टसए तहा अयोकवल्लेविजावमहाप० भवंति, सेतेणतुणं गोयमा! एवं वुच्चइजावतियंअनइलायए समणे निग्गंथे कम्मं नि० चेव जाव वासकोडाकोडीए वा नो खवयंति।
सेवं भंते ! सेवं भंते ! जाव विहरइ ।।
वृ.'रायगिहे'इत्यादि, 'अन्नगिलायते'त्ति अन्नं विना ग्लायति-ग्लानो भवतीत्यन्नग्लायकः प्रत्यंग्रकूरादिनिष्पत्तिं यावद् बुभुक्षातुरतया प्रतीक्षितुशकुवन् यः पर्युषितकूरादिप्रांतरेव भुङ्क्ते कूरगड्डुकप्राय इत्यर्थ, चूर्णिकारेण तु निस्पृहत्वात् ‘सीयकूरभोई अंतपंताहारो'त्ति व्याख्यातं, अथ कथमिदं प्रत्याय्यं यदुत नारको महाकष्टापन्नो महताऽपि कालेन तावत्कर्म न क्षपयति यावत्साधुरल्पकष्टापन्नोऽल्पकालेनेति?, उच्यते, घटान्ततः, स चायं
___ से जहानामए केइ पुरिसे'त्ति यथेति दृष्टान्ते नाम-सम्भावने ए इत्यलङ्कारे 'से'त्ति स कश्चित्पुरुषः 'जुने'त्ति जीर्ण-हानिगतदेहः, स च कारणवशादवृद्धभावेऽपि स्यादत आह'जहारजजरियदेहे'त्ति व्यक्तं, अतएव 'सिढिल (त्त)तयालितरंगसंपिणद्धगत्तेत्तिशिथिलतया त्वचायलीरङ्गैश्च संपिनद्धं-परिगतं गात्रं-देहो यस्य स तथा “पविरलपरिसडियदंतसेढि'त्ति प्रविरलाः-केचित् क्वचिच्च परिशटिता दंता यस्यांसा तथाविधा श्रेणिर्दन्तानामेव यस्य स तथा
'आउरे'त्ति आतुरः-दुःस्थः 'झुझिए'त्ति बुभुक्षितः झुरित इति टीकाकारः 'दुब्बले'त्ति वलहीनः 'किलंते'त्ति मनःक्लमं गतः, एवंरूपो हि पुरुषश्छेदनेऽसमर्थो भवतीत्येवं विशेषितः, 'कोसंबगंडियंति 'कोसंब'त्ति वृक्षविशेषस्तस्य गण्डिकाःखण्डविशेषस्ता जडिलं'तिजटावती वलितोद्वलितामिति वृद्धाः गठिल्लं ति ग्रन्थिमतीं 'चिक्कणं'तिश्लक्ष्णस्कन्धनिष्पन्नां 'वाइद्ध'न्ति व्यादिग्धां-विशिष्टद्रव्योपदिग्धांवक्रमिति वृद्धाः 'अपत्तियं तिअपात्रिकाम्-अविद्यमानाधाराम्, एवम्भूताच गण्डिकादुश्छेद्या भवतीत्येवं विशेषिता,तथा परशुरपि मुण्ड:-अच्छेदको भवतीति मुण्ड इति विशेषितः, शेषं तूद्देशकान्तं यावत् षष्ठशत- वद्वयाख्येयमिति ।।
शतकं-१६ उद्देशकः-४ समाप्तः
-शतकं-१६ उद्देशकः-५:वृ. चतुर्थोद्देशके नारकाणां कर्मनिर्जरणशक्तिस्वरूपमुक्तं, पञ्चमे तु देवस्यागमनादिशक्तिस्वरूपमुच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org