SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ शतकं - १६, वर्ग:, उद्देशक: ५ २०९ मू. (६७३) तेणं कालेणं तेणं समएणं उल्लुयतीरे नामं नगरे होत्या वन्त्रओ, एगजंबूए चेइए वत्रओ, तेणं कालेणं तेणं समएणं सामी समोसढे जाव परिसा पज्जुवासति । तेणं काले २ सके देविंदे देवराया वज्रपाणी एवं जहेव बितियउद्देसए तहेव दिव्वेणं जाणविमाणेणं आगओ जाव जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ जाव नमसित्ता एवं वयासी- देवे णं भंते! महड्डिए जाव महेसक्खे बाहिरए पोग्गले अपरियाइत्ता पभू आगमित्तए ? नो तिणट्टे समझे । देवे णं भंते! महड्डिए जाव महेसक्खे बाहिरए पोग्गले परियाइत्ता पभू आगमित्तए ?, हंता पभू, देवे णं भंते! महड्डिए एवं एएणं अभिलावेणं गमित्तए २ एवं भासित्तए वा वागरित्तए वा ३ उम्मिसावेत्तए वा निमिसावेत्तए वा ४ आउट्टावेत्तए वा पसारेत्तए वा ५ ठाणं वा सेज्जं वा निसीहियं वा चेइत्तए वा ६ एवं विउब्वित्तए वा ७ एवं परियारावेत्तए वा ८ जाव हंता पभू । · इमाई अट्ठ उक्खित्तपसिणवागरणाई पुच्छइ, इमाई २ संभंतियवंदणएणं वंदति संभंतिय० २ तमेव दिव्वं जाणविमामं दुरूहति २ जामेव दिसं पाउब्भूए तामेव दिसं पडिगए । वृ. 'तेण’मित्यादि, इह सर्वोऽपि संसारी बाह्यान् पुद्गलाननुपादाय न काञ्चित् क्रिया करोतीति सिद्धमेव, किन्तु देवः किल महर्द्धिकः, महर्द्धिकत्वादेव च गमनादिक्रियां मा कदाचित् करिष्यतीति सम्भावनायां शक्रः प्रश्नं चकार । 'देवे णं भंते!' इत्यादि, 'भासित्तए वा वागरितएव 'त्ति भाषितुं वक्तुं व्याकर्तुम्-उत्तरं दातुमित्यनयोर्विशेषः, प्रश्नश्चायं तृतीयः, उन्मेषादिश्चतुर्थः, आकुण्टनादि पञ्चमः, स्थानादि षष्ठः, विकुर्वितुमिति सप्तमः परिचारयितुमष्टमः ८ 'उक्खित्तपसिणवागरणाई' ति उत्क्षिप्तानीवोत्क्षिप्तानि - अविस्तारित स्वरूपाणि प्रच्छनीयत्वाप्रश्नाः व्याक्रियमाणत्वाच्च व्याकरणानि यानि तानि तथा 'संभंतियवंदणएणं' त्ति सम्भ्रान्तिः सम्भ्रमः औत्सुक्यं तया निवृत्तं साम्भ्रान्तिकं यद्वन्दनं तत्तथा तेन । मू. (६७४) भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदति नम॑सति २ एवं वयासी - अन्नदा णं भंते! सक्के देविंदे देवराया देवाणुप्पियं वंदति नम॑सति सक्कारेति जाव पज्जुवासति, किण्हं भंते अज सक्के देविंदे देवराया देवाणुप्पियं अट्ठ उक्खित्तपसिणवागरणाई पुच्छइ २ संभंतियवंदणएणं वंदति नम॑सति २ जाव पडिगए ?, गोयमादि समणे भगवं म० भगवं गोयमं एवं वयासी- एवं खलु गोयमा! तेणं कालेणं २ महासुक्के कप्पे महासामाणे विमाणे दो देवा महड्डिया जाव महेसक्खा एगविमाणंसि देवत्ताए उववन्ना, तं० - मायिमिच्छदिउववत्रए य अमायिसम्मदिट्टिउववन्नएय । तए णं से मायिमिच्छादिट्ठिउववन्नए देवे तं अमायिसम्मदिट्टिउववन्नगं देवं एवं वयासी- परिणममाणा पोग्गला नो परिणया अपरिणया परिणमंतीति पोग्गला नो परिणया अपरिणया, तए णं से अमायिसम्मदिट्टी उववन्नए देवे तं मायिमिच्छदिट्टीउववन्नगं देवं एवं वयासी- परिणममामा पोग्गला परिणया नो अपरिणया परिणमंतीति पोग्गला परिणया नो अपरिणया, तं मायिमिच्छदिट्ठीउववन्नगं एवं पडिहणइ २ ओहिं पउंजइ ओहिं २ ममं ओहिणा आभोएइ ममं २ अयमेयारूवे जाव समुप्पज्जित्था ।. 5 14 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy