________________
४५७
शतकं-२६, वर्गः-, उद्देशकः-२ इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्
मू. (९८१) अनंतरोववन्नएणंभंते ! नेरइए पावं कम्मं किं बंधी? पुच्छा तहेव, गोयमा ! अत्थेगतिए बंधी पढमबितिया भंगा।
सलेस्सेणंभंते! अनंतरोववन्नएनेरइए पावं कम्मं किंबंधी पुच्छा, गोयमा! पढमबितिया भंगा, एवं खलु सव्वत्थ पढमबितिया भंगा, नवरंसम्मामिच्छत्तंमणजोगो वइजोगोयनपुच्छिज्जइ, एवं जाव थणियकुमाराणं, बेइंदियतेइंदियचउरिदियाणं वयजोगो न भन्नइ, पंचिंदियतिरिक्खजोणियाणपि सम्मामिच्छतं ओहिनाणं विभंगनाणं मणजोगो वयजोगो एयाणि पंच पदाणि न भन्नति।
मणुस्सां अलेस्ससम्मामिच्छत्तमनपजवनाणकेवलनाणविभंगनाणनोसन्नोवउत्तअवेदगअकसायीमणजोगवयजोगअजोगिएयाणि एक्सरस पदाणि न भन्नति, वाणमंतरजोइसियवेमाणियाणं जहा नेरइयाणं तहेव ते तिन्नि न भन्नति सव्वेसिं, जाणि सेसाणि ठाणाणि सव्वत्थ पढमबितिया भंगा, एगिदियाणं सव्वत्थ पढमबितिया भंगा, जहा पावे एवं नाणावरणिज्जेणवि दंडओ, एवं आउयवजेसु जाव अंतराइए दंडओ।
. अनंतरोववत्रए णं भंते ! नेरइए आउयं कम्मं किं बंधी पुच्छा, गोयमा! बंधी न बंधइ बंधिस्सइ । सलेस्से णं भंते ! अनतरोववन्नए नेरइए आउयं कम्मं किं बंधी?, एवं चेव ततिओ भंगो, एवं जाव अनागारोवउत्ते, सव्वत्थविततिओ भंगो, एवं मणुस्सवजंजाव वेमाणियाणं।
मणुस्साणं सव्वत्थ ततियचउत्था भंगा, नवरं कण्ह पक्खिएसु ततिओ भंगो, सव्वेसिं. नाणत्ताई ताई चेव । सेवं भंते ! २ ति॥ . वृ. 'अनंतरोववन्नए ण'मित्यादि, इहाद्यावेव भङ्गौ अनन्तरोपपन्ननारकस्य मोहलक्षणपापकबिन्धकत्वासम्भवात्, तद्धि सूक्ष्मसम्परायादिषु भवति, तानि च तस्य न संभवन्तीति ।
'सव्वत्थ'त्ति लेश्यादिपदेषु, एतेषुचलेश्यादिपदेषुसामान्यतोनारकादीनां संभवन्त्यपि, यानि पदान्यनन्तरोत्पन्ननारकादीनामपर्याप्तकत्वेन न सन्ति तानि तेषां न प्रच्छनीयानीति दर्शयन्नाह-'नवर मित्यादि, तत्र सम्यग्मिथ्यात्वाद्युक्तत्रयं यद्यपि नारकाणामस्ति तथाऽपीहानन्तरोत्पन्नतया तेषां तन्नास्तीति न पृच्छनीयं, एवमुत्तरत्रापि ।
आयुष्कर्मदण्डके-'मणुस्साणं सव्वत्थतईयचउत्थति यतोऽनन्तरोत्पन्नो मनुष्यो नायुर्वघ्नाति भन्स्यति पुनः चरमशरीरस्त्वसौ न बघ्नाति न च भन्स्यतीति ।
__ 'कण्हपरिखएसुतइओ'त्ति कृष्णपाक्षिकत्वेन न भन्स्यतीत्येतस्य पदस्यासम्भवात्त तीय एव, सव्वेसिंनाणत्ताइं ताई चेव'त्ति सर्वेषांनारकादिजीवानां यानि पापकर्म्मदण्डकेऽभिहितानि नानात्वानि तान्येवायुदण्डकेऽपीति ॥
शतकं-२६ उद्देशकः-२ समाप्तः
शतक-२६ उद्देशकः-३:वृ. द्वितीयोद्देशकोऽनन्तरोपपन्नकान्नारकादीनाश्रित्योक्तस्तृतीयस्तु परम्परोपपन्नकानाश्रित्योच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्
मू. (९८२) परंपरोववन्नएणभंते! नेरइए पावं कम्मं किंबंधी पुच्छा, गोयमा अत्थेगतिए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org