________________
शतकं-५, वर्गः-, उद्देशकः-४
२३३ अतस्तस्यां वर्तमानस्य 'कप्पाओ'त्ति देवलोकात् 'सग्गाओ'त्ति स्वर्गाद, देवलोकदेशाप्रस्तटादित्यर्थः, विमाणाओ'त्तिप्रस्तटैकदेशादिति, 'वागरणाइंतिव्याक्रियन्त इति व्याकरणाः-प्रश्नार्था अधिकृता एक कल्पविमानादिलक्षणाः॥ देवप्रस्तावादिदमाह
मू. (२३०) भंतेत्ति भगवं गोयमे समणंजाव एवं वदासी-देवाणंभंते! संजयाति वत्तव्वं सिया?, गोयमा! नो तिणढे समढे, अब्भक्खाणमेयं, देवाणं भंते ! असंजताति वत्तव्वं सिया?
गोयमा! नो तिणढे०, निठुरवयणमेयं, देवा णं भंते ! देवा णं भंते ! संजयासंजयाति वत्तव्वं सिया?, गोयमा! नो तिणढे समठे, असब्भूयमेयं देवाणं, से किं खातिणं भंते ! देवाति वत्तव्वं सिया?, गोयमा ! देवा णं नोसंजयाति वत्तव्वं सिया।।
द, 'देवा ण'मित्यादि, ‘से किं खाइणं मंते ! देवाइ वत्तव्वं सिय'त्ति ‘से' इति अथार्थः किमिति प्रश्नार्थः खाइत्ति पुनरर्थः णं वाक्यालङ्कारार्थः देवा इति यद्वस्तु तद्वक्तव्यं स्यादिति । 'नोसंजयाइ वत्तव्वं सिय'त्ति नोसंयता इत्येतद्वक्तव्यं स्यात्, असंयतशब्दपर्यायत्वेऽपि नोसंयतशब्दस्यानिष्ठुरवचनत्वान्मृतशब्दापेक्षया परलोकीभूतशब्दवदिति ।
मू. (२३१) देवा णं भंते ! कयराए भासाए भासंति?, कयरा वा भासा भासिज्जमाणी विसिस्सति?, गोयमा! देवा णं अद्धमागहाए भासाए भासंति, सावि य णं अद्धमागहा भासा भासिज्जमाणी विसिस्सति॥
वृ.देवाधिकारादेवेदमाह-'देवाण मित्यादि विसिस्सइ'त्तिविशिष्यतेविशिष्टा भवतीत्यर्थः, 'अद्धमागह'त्ति भाषा किल षड्विधा भवति, यदाह-- ॥१॥ “प्राकृतसंस्कृतमागधपिशाचभाषा च सौरसेनी च ।
.. षष्ठोऽत्र भूरिभेदो देशविशेषादपभ्रंशः॥
तत्र मागधभाषालक्षणं किञ्चित्किञ्चिच्च प्राकृतभाषालक्षणं यस्यामस्ति सार्द्ध मागध्या इति व्युत्पत्त्याऽर्द्धभागधीति । केवलिछद्मस्थस्य वक्तव्यताप्रस्ताव एवेदमाह
मू. (२३२) केवली णं भंते ! अंतकरं वा अंतिमसरीरियं वा जाणति पासइ ?, हता! गोयमा! जाणति पासति । जहाणंभंते ! केवली अंतकरं वा अंतिमसरीरियं वा जाणति पासति तहाणं छउमत्थेवि अंतकरंवाअंतिमसरीरियं वा जाणति पासति?, गोयमा! नोतिणढे समढे, सोचा जाणति पासति, पमाणतो वा, से किंतं सोचा थे?, केवलिस्स वा केवलिसावयस्स वा केवलिसावियाए वा केवलिउवासगस्स वा केवलिउवासियाए वा तप्पक्खियस्स वा तप्पक्खियसावगस्स वा तप्पखियसावियाए वा तप्पक्खियउवासगस्स वा तप्पक्खियउवासियाए वासे तं सोचा।
वृ. 'केवली'त्यादि, यथा केवलीजानातितथाछद्मस्थोनजानाति, कथञ्चित्पुनर्जानात्यपीति, एतदेव दर्शयन्नाह- “सोच्चे त्यादि 'केवलिस्सत्ति केवलिनः' जिनस्यायमन्तकरो भविष्यतीत्यादि वचनं श्रुत्वा जानातीति, 'केवलिसावगरस वत्ति जनस्य समीपे यः श्रवणार्थी सन् श्रृणोति तद्वाक्यान्यसौ केवलिश्रावकः तस्य वचनं श्रुत्वा जानाति।
स हि किल जिनस्य समीपे वाक्यान्तरानि श्रृण्वन् अयमन्तकरो भविष्यतीत्यादकमपि वाक्यं श्रृणुयात् ततश्च तद्वचनश्रवणाज्जानातीति, 'केवलिउवासगस्स'त्ति केलिनमुपास्ते यः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org