SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ १०८ भगवती अङ्गसूत्रं १ /-/ ९/९७ करोति, स्वपर्यायत्वादिति, तदनैकान्तिकं, सिद्धत्वकरणे संसारित्वाकरणादिति । टीकाकारव्याख्यानं त्विहभवायुर्यदा प्रकरोति वेदयते इत्यर्थ परभवायुस्तदा प्रकरोति बन्धातित्यर्थः,इहभवायुरुपभोगेन परभवायुर्बन्धातीत्यर्थः, मिथ्या चैतत्परमतं, यस्माज्जातमात्रो जीव इहभवायुर्वेदयते, तदैव तेन यदि परभवायुर्वद्धं तदा दानाध्ययनादीनां वैयर्ध्यः स्यादिति, एतच्चायुर्बन्धकालादन्यत्रावसेयम्, अन्यथाऽऽयुर्बन्धकाले इहभवायुर्वेदयेत परभवायुस्तु प्रकरोत्येवेति । अन्ययूथिकप्रस्तावादिदमाह यू. (९८) तेणं कालेणं तेणं समएणं पासावञ्चिज्जे कालासवेसियपुत्ते नामं अनगारे जेणेव थेरा भगवंतो तेणेव उवागच्छति २ त्ता धेरे भगवंते एवं बयासी-थेरा सामाइयं न जाणंति थेरा सामाइयस्स अहं न याणंति थेरा पच्चक्खाणं नयाणंति थेरा पञ्चक्खाणस्स अट्टं न याणंति रा संजमं न याणंति थेरा संजमस्स अट्टं न याणंति थेरा संवरं न याणंति थेरा संवरस्स अहं ण याणंति थेरा विवेगं न याणंति थेरा विवेगस्स अहं न याणंति थेरा विउस्सग्गंण याणंति थेराविउस्सग्गस्स अद्वं न याणंति ६ । तणं तेरा भगवंतो कालासवेसियपुत्तं अनगारं एवं वयासी-जाणामो णं अजो ! सामाइयं जाणामो णं अज्जो ! सामाइयस्स अहं जाव जाणामो णं अज्जो ! विउस्सगस्स अहं । तए णं से कालासवेसियपुत्ते अणगारे थेरे भगवंते एवं वयासी- जति णं अजो! तुब्भे जाणह सामाइयं जाणह सामाइयस्स अट्ठ जाव जाणह विउस्सग्गस्स अहं किं भे अज्जो ! सामाइए किं भे अज्जो सामाइयस्स अट्ठे ? जाव किं भे विउस्सगस्स अड्डे ?, तए णं ते थेरा भगवंतो कालाव- सेसियपुत्तं अनगारं एवं वयासी- आयाणे अज्जी! सामाइए आया णे अज्जो ! सामाइयरस अड्डेजाव विउस्सग्गस्स अड्डे तए णं से कालासवेसियपुत्ते अनगारे थेरे भगवंते एवं वयासी- 'जति भे अज्जो ! आया सामाइए आया सामाइयस्स अट्ठे एवं जाव आया विउस्सग्गस्स अट्ठे अवहट्टु कोहमाणमायालोभे किमअजो ! गरहह ?, कालास० संजमट्टयाए, से भंते! किं गरहा संजमे अगरहा संजमे ?, कालास ० गरहा संजमे नो अगरहासंजमे, गरहावि णं सव्वं दोसं पविणेति सव्वं बालियं परिन्नाए, एवं खुणे आया संजमे उवहिए भवति, एवं खुणे आया संजमे उवचिए भवति, एवं खुणे आया संजमे उवट्ठिए भवति, एत्थ णं से कालासवेसियपुत्ते अनगारे संबुद्धे धेरे भगवंते वंदति नम॑सति २ एवं वयासी एएसिणं भंते! पयागं पुव्विं अन्नाणयाए असवणयाए अबोहियाए अणभिगमेणं अदिट्ठाणं अस्सुयाणं असुयाणं अविन्नायाणं अव्वोगडाणं अव्वोच्छिन्नाणं अनिजूढाणं अनुवदारियाणं एयम नो सद्दहिए नो पत्तिइए नो रोइए इयाणि भंते ! एतेसिं पयाणं जाणणयाए सवणयाए वोहीए अभिगमेणं दिठ्ठाणं सुयाणं मुयाणं विन्नायाणं वोगडाणं वोच्छिन्नाणं निज्जूढाणं उवधारियाणं एयम सद्दहामि पत्तियामि रोएमि एवमेयं से जहेयं तुब्भे वदह । तणं ते धेरा भगवंतो कालासवेसियपुत्तं अनगारं एवं वयासी सद्दाहि अज्जो ! पत्तियाहि अज्जो ! रोएहि अज्जो ! से जहेयं अम्हे वदामो। तए णं से कालासवेसियपुत्ते अनगारे धेरे भगवंतो वंदइ नमसइ २ एवं वदासी इच्छमि णं भंते! तुब्धं अंतिए चाउज्जामा धम्माओ पंचमहव्वइयं सपडिक्कमणं धम्मं उवसंपञ्जित्ता णं विहरित्तए, अहासुहं देवाणुप्पिया ! मा पडिबंधं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy