SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ शतकं ६, वर्ग:-, उद्देशक:- ३ २७३ नाणावरणिज्जं कम्मं किं पञ्चत्तओ बंधइ अपजत्तओ बंधइ नोपजत्तएनो अपजत्तए बंधइ गोयमा ! पजत्तए भयणाए, अपजत्तए बंधइ, नोपजत्तएनो अपजत्तए न बंधइ, एवं आउगवज्राओ, आउगं हेट्ठिल्ला दो भयणाए उवरिल्लेण बंधइ । नाणावर णिज्जं किं भासए बंधइ अभासए० ?, गोयमा ! दोवि भयणाए, एवं वेदनियवज्जाओ सत्त, वेदनिजं भासए बंधइ अभासए भयणाए । नाणावरणिजं किं परित्ते बंधइ अपरित्ते बंधइ नोपरित्तेनो अपरित्ते बंधइ ?, गोयमा ! परित्ते भयणाए अपरित्ते बंधइ नोपरित्तेनो अपरिते न बंधइ, एवं आउगवञ्जाओ सत्त कम्मप्पगडीओ, आउए परित्तोवि अपरितोवि भयणाए, नोपरित्तोनोअपरित्तो न बंधइ । नाणावरणिज्जं कम्मं किं आभिनिबोहियनाणी बंधइ सुयनाणी ओहिनाणी मणपज्जवनाणी केवलनाणी वं० ?, गोयमा ! हेट्टिल्ला चत्तारि भयणाए केवलनाणी न बंधइ, एवं वेदनिज्जवज्जाओ सत्तवि, वेदणिज्जं हेट्टिल्ला चत्तारि बंधति केवलनाणी भयणाए। नाणावरनिज्जं किं मति अन्नाणी बंधइ सुय० विभंग० ?, गोयमा ! (सव्वेवि) आउगवज्जाओ सत्तवि बंधति, आउगं भयणाए । नाणावरणिज्जं किं मणजोगी बंधइ वय० काय० अजोगी बंधइ ?, गोयमा ! हेहिल्ला तिन्नि भयणाए अजोगी न बंधइ, एवं वेदनिज्जवज्जाओ, वेदनिज्जं हेट्टिल्ला बंधति अजोगी न वंधइ नाणावरणिज्जं किं सागारोवउत्ते वंधइ अनागारोवउत्ते बंधइ ?, गोयमा ! अट्ठसुवि भयणाए नाणावरणिजं किं आहाए बंधइ अनाहारए बंधइ ?, गोयमा ! दोवि भयणाए, एवं वेदनिज्जा आउगवजाणं छण्हं, वेदनिज्जं आहारए वंधति अनाहारए भयणाए, आउए आहारए भवणाए, अनाहारए न बंधति । नाणावरणिज्जं किं सुहुमे बंधइ बायरे बंधइ नोसुहुमेनोवादरे बंधइ ?, गोयमा ! सुहुमे बंधइ बायरे भयणा नोसुहुमेनोवादरे न बंधइ, एवं आउगवज्जाओ सत्तवि, आउए सुहुमे बायरे भयणाए नोसुहुमेनोवायरे न बंधइ ॥ नाणावरणिज्जं किं चरिमे अचरिमे बं० ?, गोयमा ! अट्टवि भयणाए । वृ. स्त्रीद्वारे 'नाणावरणिचं णं भंते! कम्मं किं इत्थी बंधइ' इत्यादि प्रश्नः, तत्र न स्त्री न पुरुषो न नपुंसको वेदोदयरहितः, स चानिवृत्तिवादरसम्परायप्रभृतिगुणस्थानकवर्त्ती भवति, तत्र चानिवृत्तिवादरसम्परायसूक्ष्मसम्परायौ ज्ञानावरणीयस्य बन्धकौ सप्तविधषड्विधबन्धकत्वात्, उपशान्तमोहादिस्त्वबन्धक एकविधबन्धकत्वात् अत उक्तं स्याद्बध्नाति स्यान्न वन्धातीति ॥ ‘आउगे णं भंते’इत्यादिप्रश्नः, तत्र स्त्र्यादित्रयमायुः स्याद्वघ्नाति स्यान्न बन्धाति, बन्धकाले बध्नाति अबन्धकाले तु न वघ्नाति, आयुषः सकृतेवैकत्र भवे बन्धात्, निवृत्तयादिवेदस्तु न बन्धाति, निवृत्तिवादरसम्परायादिगुणस्थानकेष्वायुर्वन्धस्य व्यवच्छिन्नत्वात् । संयतद्वारे 'नाणावरणिज्ज' मित्यादि, 'संयतः' आद्यसंयमचतुष्टयवृत्तिर्ज्ञानावरणं वघ्नाति, यथाख्यातसंयतस्तूपशान्तमोहादिर्न बघ्नाति अत उक्तं 'संजए सिवे' त्यादि, असंयतो मिध्याधष्टवादि संयतासंयतस्तु देशविरतस्तौ च बन्धीतः, निषिद्धसंयमादिभावस्तु सिद्धः, स च न वघ्नाति, हेत्वभावादित्यर्थः, 'आउगे हेडिल्ला तिनिभयणाए 'त्ति संयतोऽसंयतः संयतासंयतश्चायुर्वन्धकाले बघ्नाति अन्यदा तु नेति भजनयेत्युक्तं, 'उवरिल्ले न बंधइ' त्ति संयतादिषूपरितनः सिद्धः स 518 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy