________________
शतकं-१०, वर्गः:, उद्देशकः-२
५३३ चोदयमुपनीतस्य वेद्यस्यानुभवात्, द्विविधामपि पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च शेषास्त्वीपक्रमिकीमेवेति, तथा 'दुविहा वेयणा-निदायअनिदाय' निदा-चित्तवती विपरीता त्वनिदेति, सचिनोद्विविधामसज्ज्ञिनस्त्वनिदामेवेति। -इह च प्रज्ञापनायां द्वारगाथाऽस्ति, सायं॥१॥ “सीया व दव्व सारीरसाय तह वेयणा हवइ दुक्खा ।
अब्भुवगमुवक्किमया निदा य अनिदा य नायव्वा॥" अस्याश्च पूर्वार्धोक्तान्येव द्वाराण्यधिकृतवाचनायां सूचितानि यतस्तत्राप्युक्तं 'निदा य अनिदा य वज्जति ।। वेदनाप्रस्तावाद्वेदनाहेतुभूतां प्रतिमां निरूपयन्नाह
मू. (४८०) मासियन्नं भंते ! भिक्खुपडिमं पडिवनस्स अनगारस्स निचचं वौसढे काये चियत्ते देहे, एवंमासिया भिक्खुपडिमा निरवसेसा भाणियचा (जावदसाहि) जाव आराहिया भवइ ।
वृ. 'मासियन्न मित्यादि, मासः परिमाणं यस्याः सा मासिकी तां 'भिक्षुप्रतिमां' साधुप्रतिज्ञाविशेषं वोसट्टेकाए'त्ति व्युत्सृष्टे स्नानादिपरिकर्मवर्जनात् 'चियत्ते देहे'त्ति त्यक्ते वधवन्धाधवारणात्, अथवा 'चियत्ते' संमते प्रीतिविषये धर्मसाधनेषु प्रधानत्वाद्देहस्येति ‘एवं मासिया भिक्खुपडिमा'इत्यादि अनेनच यदतिदिदंतदिदं-'जे केइपरीसहोवसग्गा उप्पजंति, तंजहा-दिव्वा वा माणुसा वा तिरिक्खजोषिया वा ते उप्पन्ने सम्मं सहइ खमइ तितिक्खइ अहयासेई त्यादि, तत्र सहते स्थानाविचलनतः क्षमते क्रोधाभावात्, तितिक्षते दैन्याभावात् क्रमेण वा मनःप्रभृतिभि, किमुक्तं भवति?-अधिसहत इति।
मू. (४८१) भिक्खु य अन्नयरं अकिच्चट्टाणं पडिसेवित्ता से णं तस्स ठाणस्स अनालोइयपडिकते कालं करेइ नस्थि तस्स आराहणा, सेणं तस्स ठाणस्स आलोइयपडिक्कते कालं करेइ अस्थि तस्स आराहणा, भिक्खू य अन्नयरं अकिच्चठाणं पडिसेवित्ता तस्स णं एवं भवइ पच्छावि णं अहं घरमकालसमयंसि एयरस ठाणस्स आलोएस्सामिजाव पडिवजिस्सामि।
सेणं तस्स ठाणस्स अनालोइयपडिक्कते जाव नत्थितस्स आराहणा, सेणं तस्स ठाणस्स आलोइयपडिक्कते कालं करेइ अस्थितरस अराहणा, भिक्खू य अन्नयरं अकिञ्चट्ठाणं पडिसेवित्ता तस्स णं एवं भवइ।
जइ ताव समणोवासगावि कालमासे कालं किच्चा अन्नयरेसुदेवलोएसुदेवत्ताए उववत्तारो भवंति किमंग पुणअहं अन्नपन्नियदेवत्तणंपिनो लभिस्सामित्तिकटुसेणं तस्स ठाणस्सअनालोइयपडिक्कते कालं करेइ नत्थि तस्स आराहणा से णं तस्स ठाणस्स आलोइयपडिकंते कालं करेइ अस्थि तस्स आराहणा। सेवं भंते ! सेवं भंतेत्ति ॥
वृ.आराहिया भवतीत्युक्तमथाराधनाः यथा न स्याद्यथा च स्यात्तद्दर्शयन्नाह-'भिक्खू य अन्नयरंअकिञ्चट्ठाण'मित्यादि, इह चशब्दश्चेदित्येतस्यार्थे वर्तते, सच भिक्षोरकृत्यस्थानासेनस्य प्रायेणासम्भवप्रदर्शनपरः, डिसेवित्त'त्ति अकृत्यस्थानं प्रतिषेविता भवतीति गम्यं, वाचनान्तरे त्वस्य स्थाने 'पडिसेविज ति दृश्यते, सेणं'तिसभिःशु तस्स ठाणस्स'त्ति तत्स्थानम् 'अणपन्नियदेवत्तणंपिनो लभिस्सामि'त्ति अणपन्निका व्यन्तरनिकायविशेषास्तत्सम्बन्धिदेवत्वमणपनिकदेवत्वं तदपि नोपलप्स्य इति।
शतकं-१० उद्देशकः-२ समाप्तः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org