________________
शतकं -२, वर्ग:, उद्देशक:- 9
१३५
२७
३०
३३
२४
२६
२८
'ओरालेण 'मित्यादि 'ओरालेन' आशंसारहिततया प्रधानेन, प्रधानं चाल्पमपि स्यादित्याह - 'विपुलेन' विस्तीर्णेन बहुदिनत्वात्, विपुलं च गुरुभिरननुज्ञातमपि स्यादप्रयत्नकृतं वा स्यादत आह- 'पयत्तेणं' ति प्रदत्तेनानुज्ञातेन गुरुभि प्रयतेन वा प्रयत्नवता - प्रमादरहितेनेत्यर्थः, एवंविधमपि सामान्यतः प्रतिपन्नं स्यादित्याह- 'प्रगृहीतेन' बहुमानप्रकर्षादीश्रितेन, तथा 'कल्याणेन' नीरोगताकारणेन 'शिवेन' शिवहेतुना 'धन्येन' धर्मधनसाधुना 'माङ्गल्येन' दुरितोपशमसाधुना 'सश्री४०७ ७३ केण सम्यकपालनात्सशोभेन 'उदग्रेण' उन्नतपर्यवसानेन उत्तरोत्तरं वृद्धिमतेत्यर्थ 'उदात्तेन' उन्नतभाववता 'उत्तमेणं' ति ऊर्ध्वं तमसः - अज्ञानाद्यत्तत्तथा तेन ज्ञानयुक्तेनेत्यर्थ उत्तमपुरुषासेवितत्वाद्वोत्तमेन 'उदारेण' औदार्यवता निस्पृहत्वातिरेकात्, 'महानुभागेन' महाप्रभावेण 'सुक्ति' त्ति शुष्को नीरसशरीरत्वात् 'लुक्खे' ति बुभुक्षावशेन रूक्षीभूतत्वात्
३०
३२
अस्थीनि चर्मावनद्धानि यस्य सोऽस्थिचर्मावनद्धः किटिकिटिका निर्मांसास्थिसम्बन्ध्युपवेशनादिक्रियासमुत्यः शब्दविशेषस्तां भूतः - प्राप्तो यः स किटिकिटिकाभूतः 'कृशः ' दुर्बलः 'धमनीसन्ततो' नाडीव्याप्तो मांसक्षयेण दृश्यमाननाडीकत्वात्, 'जीवंजीवेणं' ति अनुस्वारस्यागमिकत्वात् 'जीवजीवेन' जीवबलेन गच्छति न शरीरबलेनेत्यर्थः 'भासं भासित्ते' त्याद कालत्रयनिर्देश: 'गिलाइ 'त्ति ग्लायति ग्लानो भवति ।
'से जहा नामए' त्ति ' से 'त्ति यथार्थः यथेति ध्ष्टद्यन्तार्थः नामेति सम्भावनायाम् 'इति' वाक्यालङ्कारे 'कट्टसगडिय'त्ति काष्ठभृता शकटिका काष्ठशकटिका 'पत्तसगडिय'त्ति पलाशादिपत्रभृता गन्त्री 'पत्ततिलभंडगसगडिय'त्ति पत्रयुक्ततिलानां भाण्डकानां चमृन्मयभाजनानां भृता गन्त्रीत्यर्थः 'तिलकडुगसगडिय'त्ति क्वचित्पाठः प्रतीतार्थः 'एरण्डक - इसगडिय'त्ति एरण्डकाष्ठमयी एरण्डकाष्ठभृता वा शकटिका, एरण्डकाष्ठग्रहणं च तेषामसारत्वेन तच्छकटिकायाः शुष्कायाः सत्या अतिशयेन गमनादी सशब्दत्वं स्यादिति, 'अङ्गारशकटिका' अङ्गारभृतागन्त्री 'उन्हे दिण्णा सुक्का समाणी'ति विशेषणद्वयं काष्ठादीनामार्द्राणामेव संभवतीति यथासम्भवमायोज्यमिति हुताशन इव भस्मराशिप्रतिच्छन्नः ।
९
१०
११
266
१२
१३
१४
१५
१६
६
३
mr or r
Jain Education International
३
२
२
२
'तवेणं तेएणं 'ति तपोलक्षणेन तेजसा, अयमभिप्रायः यथा भस्मच्छन्नोऽग्निर्बहिर्वृत्त्या तेजोरहितोऽन्तर्वृत्त्या तु ज्वलति, एवं स्कन्दकोऽपि अपचितमांसशोणितत्वाद्बहिर्निस्तेजा अन्तस्तु शुभध्यानतपसा ज्वलतीति । उक्तमेवार्थमाह
मू. (११५) तेणं कालेणं २ रायगिहे नगरे जाव समोसरणं जाव परिसा पडिगया, तए णं तस्स खंदयस्स अन० अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स इमेयारूवे अब्भत्थिए चिंतिए जाव समुप्पज्जित्था -
- एवं खलु अहं इमेणं एयारूवेणं ओरालेणं जाव किसे धमनिसंतए जाते जीवंजीवेणं
For Private & Personal Use Only
www.jainelibrary.org