________________
शतकं-१४, वर्गः, उद्देशकः-१
१३३ नेरइयाणं गोयमा! तहा सीहा गती तहा सीहे गतिविसए पन्नत्ते एवं जाव वेमाणियाणं, नवरं एगिदियाणं चउसमइए विग्गहे भाणियव्वे । सेसंतं चेव ।।
वृ. नेरइयाण मित्यादि, अयमभिप्रायः-नारकाणांगतिरेकद्वित्रिसमयाबाहुप्रसारणादिका चासङ्घयेयसमयेति कथं ताशी गतिर्भवति नारकाणामिति, तत्र च 'एगसमएण वत्ति एकेन समयेनोपपद्यन्त इति योगः, तेच ऋजुगतावेव, वाशब्दो विकल्पे, इह च विग्रहशब्दो नसम्बन्धितः, तस्यैकसामायिकस्याभावात्, 'दुसमएणव'तिद्वौ समयौ यत्रस द्विसमयस्तेन विग्रहेणेतियोगः, एवं त्रिसमयेन वा विग्रहेण-वक्रेण, तत्र द्विसमयो विग्रह एवं यदा भरतस्य पूर्वस्या दिशो नरके पश्चिमायामुत्पद्यतेतदैकेन समयेनाधोयातिद्वितीयेनतुतिर्यगुत्पत्तिस्थानमिति, त्रिसमयविग्रहस्त्वेवं ____यदाभरतस्यपूर्वदक्षिणाया दिशो नारकेऽपरोततरायांदिशिगत्वोत्पद्यते तदैकेन समयेनाधः समश्रेण्या यातिद्वितीयेनच तिर्यकपश्चिमायांतृतीयेनतुतिर्यगेव वायव्यां दिशिउत्पत्तिस्थानमिति, तदनेन गतिकाल उक्तः, एतदभिधानाच्च शीघ्रा गतिर्याशी तदुक्तमिति, अथ निगमयन्नाह
'नेरइयाण'मित्यादि, 'तहा सीहा गइत्ति यथोत्कृष्टतः समयत्रये भवति 'तहा सीहे गइविसए'त्ति तथैव, वसनाड्या बहिस्तादधोलोके विदिशो दिशं यात्येकेन,जीवानामनुश्रेणिगमनात्, द्वितीयेन तु लोकमध्ये प्रपिशतितृतीयेनोर्ध्वयाति चतुर्थेनतुत्रसनाडीतोनिर्गत्यदिग्व्यवस्थितमुत्पादस्थानं प्राप्नोतीति, एतच्च वाहुल्यमङ्गीकृत्योच्यते, अन्यथा पञ्चसमयोऽपिविग्रहो भवेदेके-ि न्द्रयाणां, तथाहि-त्रसनाड्या बहिस्तादधोलोके विदिशो दिशं यात्येकेन द्वितीयेन लोकमध्ये तृतीयेनोर्द्धलोके चतुर्थेन ततस्तिर्यक् पूर्वादिदिशो निर्गच्छति ततः पञ्चमेन विदिग्व्यवस्थितमुत्पत्तिस्थानं यातीति, उक्तञ्च
॥१॥ "विदिसाउ दिसिं पढमे बीए पइ सरइ नाडिमझंमि । . उई तइए तुरिए उ नीइ विदिसंतु पंचमए।" इति
'सेसं तं चेव'त्ति 'पुढविक्काइयाणं भंते ! कहं सीहा गई ?' इत्यादि सर्वं यथा नारकाणां तथा वाच्यमित्यर्थः ।। अनन्तरं गतिमाश्रित्य नारकादिदण्डक उक्तः, अथानन्तरोत्पन्नत्वादि प्रतीत्यापरं तमेवाह
मू. (५९९) नेरइयाणं भंते! किंअनंतरोववन्नगापरंपरोक्वनगा अनंतरपरंपरअणुववन्न गा?, गोयमा! नेर० अनंतरोववन्नगावि परंपरोववन्नगावि अनंतरपरंपरअणुववन्नगावि।
से केण एवं वु० जाव अनंतरपरंपरअणुवन्नगावि?, गोयमा ! जे णं नेरइया पढमसमयोववनगा तेणंनेरइया अनंतरोववनगा, जेणं नेरइया अपढमसमयोववनगातेणं नेरइया परंपरोववनगा, जेणं नेर० विग्गहगइसमावन्नगा ते णं नेरइया अनंतरपरंपरअनुववनगा, से तेणद्वेणं जाव अणुववन्नगावि, एवं निरंतरंजाव वेमा०?
अनंतरववन्नगा णं भंते ! नेरइया किं नेरइयाउयं पकरेंति तिरिक्ख० मणुस्स० देवाउयं पकरेंति ?, गोयमा! नो नेरइयाउयं पकरेंति जाव नो देवाउयं पकरेंति । परंपरोववनगाणं भंते नेरइया किं नेरइयाउयं पकरेंति जाव देवाउयं पकरेंति ?, गोयमा ! नो नेरइयाउयं पकरेंति तिरिक्खजोणियाउयंपिपकरेंतितिरिक्खजोणियाउयपि पकरेंति मणुस्साउयंपिपकरेति नो देवाउयं पकरेंति । अनंतरपरंपरअणुववन्नगा णं भंते ! नेर० किं नेरइयाउयं प० पुच्छा नो नेरइयाउयं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org