________________
७८
भगवतीअङ्गसूत्रं १/-1५/६३ पन्नत्ता, तंजहा-जहनिया ओगाहणा, पदेसाहिया जहनिया ओगाहणा, दुप्पेसाहिया जहनिया ओगाहणा, जाव असंखिजपएसाहिया जहनिया ओगाहणा, तप्पाउग्गुक्कोसिया ओगाहणा।
इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसिजहनियाए ओगाहणाए वट्टमाणा नेरइया किंकोहोक्उत्ता?, असीइभंगाभाणियव्वा जाव संखिज्जपएसाहिया जहन्निया ओगाहणा, असंखेजपएसाहियाए जहन्नियाए ओगाहणाए वट्टमाणाणं तप्पाउगुकोसियाए ओगाहणाए वट्टमाणाणं नेरइयाणं दोसुवि सत्तावीसंभंगा।।
इमिसे गंभंते ! रयण जाव एगमेगंसि निरयावासंसि नेरइयाणं कइ सरीरया पन्नत्ता?, गोयमा! तिन्नि सरीरया पन्नत्ता, तंजहा-वेउब्बिए तेयए कम्मए।
इमीसेणं भंते ! जाव वेउब्वियसरीरे वट्टमाणा नेरइया किं कोहोवउत्ता? सत्तावीसं भंगा भाणियव्वा, एएणं गमएणं तिनि सरीरा भाणियव्वा।
इमीसे णं भंते ! रयणप्पभाए पुढविए जाव नेरइयाणं सरीरया किसंघयणी पनत्ता?, गोयमा ! छण्हं संघयणाणं अस्संघयणी, नेवठ्ठी नेव छिरा नेव हारूणि जे पोग्गला अनिट्ठा अकंता अप्पिया असुहा अमणुना अमणाणा, एतेसिं सरीरसंघायत्ताए परिणमंति।
इमीसे गंभंते ! जाव छण्हं संघयणाणं असंघयणे वट्टमाणाणं नेरइया किं कोहोवउत्ता? सत्तावीसं भंगा।
इमीसे गंभंते ! रयणप्पभा जाव सरीरिया किंसंठिया पन्नत्ता?, गोयमा! दुविहा पन्नत्ता, तंजहा-भवधारणिज्ञा य उत्तरविउव्विया य, तत्थ णजे ते भवधारणिजाते हुंडसंठिया पन्नत्ता, तत्थ णं जे ते उत्तरवउव्विया तेवि हुंडसंठिया पन्नता । इमीसे णं जाव हुंडसंठाणे वट्टमाणा नेरइया कि कोहोवउत्ता? सत्तावीसं भंगा।
इमीसे णं भंते ! रयणप्पभाए पुढवीए नेरइयाणं कति लेस्साओ पन्नत्ता?, गोयमा! एगा काउलेस्सा पण्णत्ता । इमीसे गंभंते! रयणप्पभाएजाव काउलेस्साए वट्टमाणा सत्तीवीसंभंगा।।
वृ. 'ओगाहणाठाण'ति अवगाहन्ते-आसते यस्यां साऽवगाहना-तनुस्तदाधारभूतं वा क्षेत्रं तस्याः स्थानानि-प्रदेशवृद्धया विभागाः अवगाहनास्थानानि, तत्र 'जहनिय'त्ति जधन्याऽङ्गुलासफ़ेयभागमात्रा सर्वनरकेषु 'तप्पाउग्गुक्कोसियत्तितस्य विवक्षितनरकस्य प्रायोग्या या उत्कर्षिका सा तप्रायोग्योत्कर्षिका यथा त्रयोदशप्रस्तटे धनुःसप्तकं रलित्रयमङ्गुलषट्कं चेति 'जहनियाए'इत्यादिजघन्यायांतस्यामेवचैकादिसङ्घयातान्तप्रदेशाधिकायाधकायामवगाहनायां वर्तमानानां नारकाणामल्पत्वात् क्रोधाधुपयुक्त एकोऽपि लभ्येऽतोऽशीतिभङ्गाः। . _ 'असंखेजपएसे त्यादि,असङ्ख्यातप्रदेशाधिकायांतस्रायोग्योत्कृष्टायांच नारकाणांबहुत्वात् तेषुच बहूनां क्रोधोपयुक्तत्वेन क्रोधे बहुवचनस्य भावात् मानादिषु त्वेकत्वबहुत्वसम्भवात्सप्तविंशतिभङ्गा भवन्तीति। ननुये जघन्यस्थितय जघन्यावगाहनाश्च भवन्ति तेषांजघन्यस्थितिकत्वेन सप्तविंशतिभङ्गकाः प्राप्नुवन्ति जघन्यावगाहनत्वेन चाशीरिति विरोधः?, अत्रोच्यते, जघन्यस्थितिकानामपिजधन्यावगाहनाकालेऽशीतिरेव, उत्पत्तिकालभावित्वेन जघन्यावगाहनानामल्पत्वादिति, याच जघन्यस्थितिकानांसप्तविंशतिसाजघन्यावगाहनात्वमतिक्रान्तानामिति भावनीयम्
शरीरद्वारे सत्तावीसंभंग'त्ति, अनेन यद्यपिवैक्रियशरीरेसप्तविंशतिर्भङ्गकाउक्तास्तथाऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org