________________
शतकं ३, वर्ग:-, उद्देशकः-२
१९१ जाव उत्तरपुरच्छिमं दिसीभागं अवक्कमइ २ ताजाव बत्तीसइबद्धं नट्टविहिं उवदंसेइ २ जामेव दिसिं पाउब्भूए तामेव दिसंपडिगए, एवं खलु गोयमा! चमरेणं असुरिदेण असुररन्ना सा दिव्वा देविटी लद्धा पत्ता जाव अभिसमन्नागया, ठिती सागरोवमं, महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति॥
वृ.'ओहयमणसंकप्पेत्तिउपहतो-ध्वस्तो मनसःसङ्कल्पो-दर्पहर्षादिप्रभवो विकल्पो यस्य स तथा, 'चिंतासोगसागरमनुपविटेत्ति चिन्ता-पूर्वकृतानुस्मरणं शोको-दैन्यं तावेव सागर इति विग्रहोऽतस्तं 'करतलपल्हत्थमुहे "त्ति करते पर्यस्तं-अधोमुखतया न्यस्तं मुखं येन स तथा, 'जस्समम्हि मनुभावेणं ति यस्य प्रभावेण इहागतोऽस्मि-भवामीति योगः, किंभूतः सन्नित्याह'अकिडे'त्ति 'अकृष्टः' अविलिखितः अक्लिष्टो वा-अबाधितो निर्वेदनमित्यर्थः।।
एतदेव कथमित्याह-'अव्वहिए'त्तिअव्यथितः,अताडितत्वेऽपिज्वलनकल्पकुलिशसनिकर्षात्परितापः स्यादतस्तं निषेधयन्नाह- 'अपरिताविए'त्ति, इहमागएत्यादि विवक्षयापूर्ववद्वयाख्येयं, 'इहेव अजे'त्यादि, इहैवस्थाने 'अद्य' अस्मिन्नहनि 'उपसंपद्य' प्रशान्तो भूत्वा विहरामीति
पूर्वमसुराणां भवप्रत्ययो वैरानुबन्धः सौधर्मगमने हेतुरुक्तः, अथ तत्रैव हेत्वन्तरभिधानायाह
मू. (१७७) किं पत्तिए णं भंते! असुरकुमारा देवा उर्ल्ड उप्पयंति जाव सोहम्मो कप्पो?, गोयमा! तेसिणं देवाणं अहुणोववनगाण वा चरिमभवत्थाण वा इमेयासवे अज्झथिए जाव समुप्पजइ-अहोणं अम्हेहिं दिव्वा देविड्डी लद्धा पत्ता जाव अभिसमन्त्रागयाजारिसियाणं अम्हेहिं दिव्या देविड्डी जाव अभिसमन्नागया तारिसिया णं सक्केणं देविदेणं देवरना दिव्या दिविड्डी जाव अभिसमन्नागयाजारिसियाणंसक्केणदेविदेणं देवरना जाव अभिसमन्त्रागया तारिसियाणंअम्हेहिवि जाव अभिसमन्त्रागया तंगच्छामोणं सक्कस्स देविंदस्स देवरन्नोअंतियंपाउब्भवामो पासामो ताव सक्कस्स देविंदस्स देवरन्नो दिव्वं देविहिं जाव अभिसमन्नागयं पासतु ताव अम्हवि सके देविंदे देवराया दिव्वं देविहिं जाव अभिसमन्नागयं ।
तं जाणामो ताव सक्कस्स देविंदस्स देवरन्नो दिव्वं देविष्टुिं जाव अभिसमन्नागयं जाणउ ताव अम्हवि स्क्के देविदे देवराया दिव्वंदेविडिंजाव अभिसमन्नागयं, एवं खलु गोयमा! असुरकुमारा देवा उद्धं उप्पयंति जाव सोहम्मो कप्पो । सेवं भंते ! सेवं भंते ! ति।।
तु. किं पत्तियन्न'मित्यादि, तत्र 'किंपत्तियंति कः प्रत्ययः कारणं यत्र तत् किंप्रत्ययम् 'अहुणोववन्नाणं ति उत्पन्नमात्राणां चरिमभवत्थाणवत्तिभवचरमभागस्थानां? च्यवनावसर इत्यर्थः॥
शतकं-३ उद्देशकः-२ समाप्तः
-शतकं-३ उद्देशकः-३:वृ. द्वितीयोद्देशके चमरोत्पात उक्तः, स च क्रियारूपोऽतः क्रियास्वरूपाभिधानाय तृतीयोद्देशकः, सच
मू. (१७८) तेणं कालेणं तेणं समएणं रायगिहे नाम नगरे होत्या जाव परिसा पडिगया।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org