________________
४३४
होजा, अहक्खाए जहा नियंठे ।
सामाइयसंजए णं भंते! केवतियं कालं वडमाणपरिणामे होज्जा ?, गोयमा ! जह० एक समयं जहा पुलाए, एवं जाव परिहारविसुद्धिएवि, सुहुमसंपरागसंजए णं भंते! केवतियं कालं वह्नमाणपरिणामे होज्जा ?, गोयमा ! जहन्त्रेणं एक्कं समयं उक्कोसेणं अंतोमुहुत्तं, केवतियं कालं हीयमाणपरिणामे एवं चेव ।
भगवती अङ्गसूत्रं (२) २५/-/७/९४८
अहक्खायसंजए णं भंते! केवतियं कालं वडमाणपरिणामे होज्जा ?, गोयमा ! जहनेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं, केवतियं कालं अवट्टिय परिणामे होज्जा ?, गोयमा ! जहन्नेणं एकं समयं उक्कोसेणं देसूणा पुव्वकोडी २० ।
वृ. 'सुहुमसंपराये' इत्यादी, 'वड्डमाणपरिणामे वा होज्जा हीयमाणपरिणामे वा होज्जा नो अवट्टियपरिणामे होज 'त्ति सूक्ष्मसम्परायसंयतः श्रेणि समारोहन् वर्द्धमानपरिणामस्ततो भ्रस्यन् हीयमानपरिणामः, अवस्थितपरिणामस्त्वसौ न भवति, गुणस्थानकस्वभावादिति ।
तथा 'सुहुमसम्परायसंजएणं भंते! केवइयं कालं' इत्यादी 'जहन्त्रेणं एक्कं समयं ति सूक्ष्मसम्परायस्य जघन्यतो वर्द्धमानपरिणाम एकं समयं प्रतिपत्तिसमयानन्तरमेव मरणात्, 'उक्कोसेणं अंतोमुहुत्तं ति तद्गुणस्थानकस्यैतावप्रमाणत्वात्, एवं तस्य हीयमानपरिणामोऽपि भावनीय इति
तथा 'अहक्खायसंजए णं भंते!' इत्यादी 'जहन्नेणं अंतोहमुत्तं उकोसेणंपि अंतोमुहुत्तं 'त्ति यो यथाख्यातसंयतः केवलज्ञानमुत्पादयिष्यति यश्च शैलेशीप्रतिपन्नस्तस्य वर्द्धमानपरिणामो जघन्यत उत्कर्षतश्चान्तर्मुहूर्तं तदुत्तरकालं तद्वयवच्छेदात्, अवस्थितपरिणामस्तु जघन्येनैकं समयं, उपशमाद्धायाः प्रथमसमयानन्तरमेव मरणात् ।
उक्कोसेणं देणा पुव्वकोडि त्ति एतच्च प्राग्वद्भावनीयमिति ॥ बन्धद्वारे
भू. (९४९) सामाइयसंजए णं भंते! कइ कम्मप्पगडी बंधइ ?, गोयमा ! सत्तविहबंधए वा अट्ठविहबंधए वा एवं जहा बउसे, एवं जाव परिहारविसुद्धिए ।
सुहुसंपरागसंजए पुच्छा, गोयमा ! आउयमोहणिज्जवज्जाओ छ कम्पप्पगडीओ बंधति, अहक्खाएसंजए जहा सिणाए २१ ।
सामाइयसंजए भंते! कति कम्मप्पगडीओ वेदेति ?, गोयमा ! नियमं अट्ठ कम्मप्पगडीओ वेदेति, एवं जाव सुहुमसंपराए। अहक्खाए पुच्छा, गोयमा ! सत्तविहवेयए वा चउव्विहवेयए वा, सत्तविह वेदेमाणे मोहणिज्जवज्जाओ सत्त कम्मप्पगडीओ वेदेति, चत्तारि वेदेमाणे वेयणिज्जाउ - यनामगोयाओ चत्तारि कम्मप्पगडीओ वेदेति २२ /
सामाइयसंजए णं भंते! कति कम्मप्पगडीओ उदीरेति ?, गोयमा ! सत्तविह जहा बउसो, एवं जाव परिहारविसुद्धीए ।
सुहुमपंसपराए पुच्छा, गोयमा ! छच्चिह उदीरए वा पंचविह उदीरए वा, छ उदीरेमाणे आउयवेयणिज्जवज्जाओ छ कम्पप्पगडीओ उदीरेइ पंच उदीरेमाणा आउयवेयणिज्जमोहणिज्जवज्जाओ पंच कम्मप्पगडीओ उदीरेइ ।
अहक्खायसंजए पुच्छा, गोयमा ! पंचविह उदीरए वा दुविह उदीरए वा अनुदीरए वा, पंच उदीरेमाणे आउय० सेसं जहा नियंठस्स २३ ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org