________________
भगवतीअङ्गसूत्रं १/३/४२
मुत्थानादि, पुरुषार्थासाधकत्वात्, नियतित एव पुरुषार्थसिद्धेः, यदाह
"प्राप्तव्यो नियतिबलाश्रयेण योऽर्थ सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयले, नाभाव्यं भवति न भाविनोऽस्ति नाशः॥
इति एवं हि अप्रामाणिकाया नियतेरभ्युपगमः कृतो भवति अध्यक्षसिद्धपुरुषकारापलापश्च स्यादिति । 'उहाणे इ वत्ति उत्थानमिति वेति वाच्ये प्राकृतत्वात्सन्धिलोपाभ्यामेवं निर्देशः, तत्र 'उत्थानम्' उभिवनम् इति' उपप्रदर्शने वाशब्दो विकल्पे समुच्चये वा 'कम्मे इ वत्ति कर्म-उत्क्षेपणापक्षेपणादि ‘बले इवत्तिवलं-शारीरःप्राणः 'वीरिएइ बत्ति वीर्य-जीवोत्साहः 'पुरिसक्कारपरक्कमेइव'त्तिपुरुषकारश्चपौरुषाभिमानः पराक्रमश्च स एव साधिताभिमतप्रयोजनः पुरुषकारपराक्रमःअथवापुरुषकारः-पुरुषक्रिया साचप्रायः स्त्रीक्रियातःप्रकर्षवती भवतीति तस्वभावत्वादिति विशेषेण तद्ग्रहणं, पराक्रमस्तु शत्रुनिराकरणमिति
कासामोहनीयस्य वेदनं बन्धश्च सहेतुक उक्तः, अथ तस्यैवोदीरणामन्यच्च तद्गतमेव दर्शयन्नाह
मू.(४३) से नूनं भंते ! अप्पणा चेव उदीरेइ अप्पणा चेव गरइह अप्पणा चेव संवरइ ?, हता! गोयमा! अप्पणा चैवतं चेव उच्चारेयव्वं ३।
जंतं भंते ! अप्पणा चेव उदीरेइ अप्पणा चेव गरहेइ अप्पणा चैव संवरेइ तं किं उदिन्नं उदीरेइ १ अणुदिन्नं उदीरेइ २ अणुदिन्नं उदीरणाभवियं कम्मं उदीरेइ ३ उदयाणंतरपच्छकडं कम्मं उदीरेइ ४?, गोयमा! नोउदिण्णं उदीरेइ १ नो अणुदिनंउदीरेइ २ अणुदिनं उदीरणाभवियं कम्मं उदीरेइ ३ णो उयाणंतरपच्छकडं कम्मं उदीरेइ ४ ॥
जंतंभंते ! अनुदिन्नं उदीरणाभवियं कम्मं उदीरेइतंकि उहाणेणं कम्मेणंबलेणं चीरिएणं पुरिसक्कारपरक्कमेणं अनुदिनं उदीरणाभवियंक० उदी०? उदाहुतंअनुट्ठाणेणं अकम्मेणं अबलेणं अवीरिएणं अपुरिसकारपक्कमेणं अनुदिनंउदीरणाभवियं कम्मंउदी०?, गोयमा! तं० अट्ठाणेणवि कम्मे० बले० वीरिए० पुरिसक्कारपरकमेणवि अनुदिनंउदीरणाभवियं कम्मंउदीरेइ, नोतंअनुहाणेणं अकम्मेणं अबलेणं अवीरिएणं अपुरिसक्कार० अणुदिन्नं उदी० भ० क० उदी०, एवं सति अस्थि उहाणे इवा कम्मे इ वा बले इ वा वीरिए इवा पुरिसक्कारपरक्कमे इवा।
से नूनं भंते ! अप्पणा चेव उवसामेइ अप्पणा चेव गरहइ अप्पणा चेव संवरइ ?, हंता गोयमा! एत्य वि तहेव भाणियब्वं, नवरं अणुदिनं उवसामेइ सेसा पडिसेहेयव्या तिनि ।।जंतं भंते ! अणुदिन्नं उवसामेइ तं किं उट्ठाणेणं जाव पुरिसकारपरक्कमेति वा, से नूनं मंते ! अप्पणा चैव वेदेइ अप्पणा चेव गरहइ?, एत्यवि सचेव परिवाडी, नवरं उद्दिनं वेएइ नो अनुदिनं वेएइ, एवं जाव पुरिसक्कारपरिक्कमे इ वा।।
से नूणं भंते ! अप्पणा चेव निजरेति अप्पणा चेव गरहइ, एत्थवि सच्चेव परिवाडी नवरं उदयानंतरपच्छकडं कम्मं निजरेइ एवं जाव परिक्कमेइ वा।
वृ. 'अप्पणाचेव'त्ति आत्मनैव स्वयमेवजीवः,अनेन कर्मणोबन्धादिषुमुख्यकृत्याऽऽत्मन एवाधिकारः उक्तो, नापरस्य, आहच-"अणुमेत्तोविनकस्सइबंधो परवत्थुपच्चयाभणिओ"त्ति
'उदीरेइति'करणविशेषेणाकृष्यभविष्यत्कालवेद्यं कर्मक्षपणायोदयावलिकायांप्रवेशयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org