________________
१२९
शतकं-१३, वर्गः-, उद्देशकः-९
_“एवं जनोवइयवत्तव्वया भाणियव्या' इत्यनेनेदं सूचितं-'हंताउप्पएजा, अनगारेणंभंते! भावियप्पा केवइयाई पभू वग्गुलिरूबाई विउवित्तए?, गोयमा ! से जहानामएजुवति जुवाणे हत्येणं हत्ये गिण्हेजा इत्यादि, 'जलोय'त्ति जलौका द्वीन्द्रियजीवविशेषः 'उविहिय'त्ति उद्ब्रह्म २ उप्रेर्य २ इत्यर्थः ‘बीयंबीयगसउणे'त्ति बीजबीजकाभिधानः शकुनि स्यात् 'दोवि पाए'त्ति द्वावपि पादौ समतुरंगेमाणे तिसमी-तुल्यौतुरङ्गस्य-अश्वस्यसमोत्क्षेपणंकुर्वन्सम तुरंगयमाणः समकमुत्पाटयनित्यर्थः पक्खिविरालए'त्तिजीवविशेषः डेवेमाणे तिअतिक्रामनित्यर्थः, वीईओ वीइंति कल्लोलात् कल्लोलं, 'वेरुलियं'।
इह यावत्करणादिदं दृश्य--लोहियक्खं मसारगलं हंसगमं पुलगंसोगंधियंजोईरसंअंकं अंजणं रयणंजायरूवं अंजणपुलगंफलिहं'ति, 'कुमुदहत्यगं'इत्यत्रत्वेवं यावत्करणादिदंश्य
'नलिनहत्थगं सुभगहत्थगं सोगंधियहत्थगं पुंडरीयहत्थगं महापुंडरीयहत्थगं सयवत्तहत्थगं'ति, विसं'ति विसं-मृणालम् अवदालिय'त्ति अवदार्य-दारयितवा 'मुणालिय'त्तिनलिनी कायम् 'उम्मज्जिय'त्ति कायमुन्मज्जय-उन्मग्नं कृत्वा, 'किण्हे किण्होभासे'त्ति 'कृष्णः कृष्णवर्णोडअनवत्स्वरूपेण कृष्ण एवावभासते-द्रष्टणां प्रतिभातीति कृष्णावभासः।
इह यावत्कारणादिदं दृश्यं- 'नीले नीलोभासे हरिए हरिओमासे सीए सीओभासे निद्धे निद्धोभासे तिव्वे तिव्वोभासे किण्हेकिण्हच्छाएनीले नीलच्छाए हरिएहरियच्छाए सीए सीयच्छाए तिव्वे तिव्वच्छाए घणकडियकडिच्छाए रम्मे महामेहनिउरंबभूए'त्तितत्रच 'नीले नीलोभासे'त्ति प्रदेशान्तरे 'हरिए हरिओभासे'त्ति प्रदेशान्तर एव मीलच मयूरगलवत् हरितस्तु शुकपिच्छवत्हरितालाभ इति च वृद्धाः।।
_ 'सीए सीओभास'त्ती शीतः स्पर्शापेक्षया वल्लयाधाक्रान्तत्वादिति च वृद्धाः "निद्धे . निद्धोभासे त्तिस्निन्धिो रूक्षत्ववर्जितः 'तिव्वेतिव्योभासे'त्ति तीव्रः' वर्णादिगुणप्रकर्षवान् किण्हेकिण्हच्छाए'त्ति इह कृष्णशब्दः कृष्णच्छाय इत्यस्य विशेषणमितिन पुनरुक्तता, तथाह-कृष्णः सन कृष्णच्छायः,छाया चादित्यावरणजन्यो वस्तुविशेषः, एवमुत्तरपदेष्वपि । ___'घणकडियकडिच्छाए'त्ति अन्योऽन्यं शाखानुप्रवेशाहलं निरन्तरच्छा इत्यर्थः, 'अनुपुब्बसुजाय' इत्यत्र यावत्करणादेवं दृश्यम्-'अनुपुव्वसुजायवप्पगंभीरसीयलजला' अनुपूर्वेण सुजाता वप्रा यत्र गम्भीरं शीतलं च जलं यत्र सा तथेत्यादि, 'सहुन्नइयमहुरसरनाइय'त्ति इदमेवं
श्यं- 'सुयबरहिणमयणसालकोंचकोइलकोजकर्भिकारककोंडलकजीवंजीवकनंदीमुहकविलपिंग-लखगकारंडगचक्कवायकलहंससारअनेगसउणगणमिहुणविरइयसहुन्नइयमहुरसरहनाइय'त्ति तत्र शुकादीनां सारसान्तानामनेकेषां शकुनिगणानां मिथुनर्विरचितं शब्दोन्नतिकं च-उन्नतशब्दकं मधुरस्वरं च नादितंलपितं यस्यां सा तथेति ॥
शतकं-१३ उद्देशकः-९ समाप्तः
-शतकं-१३ उद्देशकः-१०:वृ. अनन्तरोद्देशके वैक्रयकरणमुक्तं, तच्च समुद्घाते सति छद्मस्थस्य भवतीति छाअस्थिकसमुद्घाताभिधानार्थो दशम उद्देशकस्तस्य चेदमादिसूत्रम्
मू. (५९५) कति णं भंते ! छाउमत्थियसमुग्घाया पन्नता?, गोयमा! छछाउमत्थिया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org