________________
शतक-२८, वर्गः:, उद्देशकः-३-११ तहा इहंपि'त्ति, अनन्तरोपपन्ननारकादिषु यानि सभ्यग्मिथ्यात्वमनोयोगवाग्योगादीनि पदानि 'परिहरियव्य'त्ति असम्भवान्न प्रच्छनीयानि तानि यथा बन्धिशते तथेहापीति । ननु प्रथमभङ्गके सर्वे तिर्यग्भ्य उत्पन्नाः कथं संभवन्ति, आनतादिदेवानां तीर्थङ्करादिमनुष्यविशेषाणां च तेभ्य आगतानामनुत्पत्तेः ?, एवं द्वितीयादिभङ्गकेष्वपि भावनीयं, सत्यं, किन्तु बाहुल्यमाश्रित्यैते भङ्गा ग्राह्याः, इदं च वृद्धवचनेन दर्शयिष्यामः । 'कम्मसमजणणसयंति कर्मसमर्जनलक्षणार्थप्रतिपादकं शतं कर्ममर्जनशतम्।
शतकं-२८ उद्देशकाः-३-११ समाप्तः इति चूर्णिवचनरचनाकुञ्चिकयोद्घाटितं मयाऽप्येतत् । अष्टाविंशतितमशतमन्दिरमनधं महार्धचयम्॥
शतकं-२८ समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादीता भगवतीअगसूत्रे अष्टाविंशतितम शतकस्य अभदेवसूरि विरचिताटीका परिसमाप्ता।
(शतकं-२९) वृ. व्याख्यातं पापकर्मादिवक्तव्यताऽनुगतमष्टाविंशं शतम्,अथ क्रमायातं तथाविधमेवैकोनत्रिंशंव्याख्यायते, तत्रच तथैवैकादयशोद्देशका भवन्ति, तेषुचाद्योद्देशकस्येदमादिसूत्रम्
. -शतकं-२९ उद्देशकः-१:मू. (९९५) जीवा णं भंते ! पावं कम्मं किं समायं पट्टविंसु समायं निट्ठविंसु १? समायं पट्टविंसु विसमायं निद्वविंसु २? विसमायं पट्टविंसु समायं निट्ठविंसु ३ ? विसमायं पट्टविंसु विसमायं निविंसु?, गोयमा! अत्यंगइया समायं पट्टविंसु समायं निट्ठविंसु जाव अत्थेगइया विसमायं पट्टविंसु विसमायं निविंसु ।
से केण?णं भंते ! एवं वुच्चइ अत्थेगइया समायं पट्टविंसु समायं निट्टविंसु? तं चेव, गोयमा! जीवा चउचिहा पत्नत्ता, तंजहा अत्गइया समाउया समोववनगा १ अत्थेगइया समाउया विसमोववनगा र अस्थेग० विसमाउया समोववनगा ३ अत्यग० विसमाउया विसमोववत्रगा४/
तत्थ णं जे ते समाउया समोववन्नगा ते णं पावं कम्मं समायं पट्टविंसु समायं निविंसु, तत्थणंजे ते समाउया विसमोववन्नगा तेणं पावं कम्मं समायं पट्टविंसुविसमायं निविंसु, तत्थ णजे तेविसमाउया समोववन्नगा तेणं पावं कम्मविसमायं पट्टविंसु समायं निढविंसु, तत्थणजे ते विसमाया विसमोववनगा ते णं पावं कम्मं विसमायं पट्टविंसु विसमायं निढविंसु ।
से तेणटणं गोयमा! तंचेव।सलेस्साणंभंते! जीवा पावं कम्मएवंचेव, एवं सव्ववाणेसुवि जाव अनागारोवउत्ता, एए सव्वेवि पया एयाए वत्तव्वयाए भाणियव्वा ।
नेरइया णं भंते ! पावं कम्मं किं समायं पट्टर्विसु समायं निविंसु ? पुच्छा, गोयमा ! अत्यैगइया समायं पट्टविंसु एवं जहेवजीवाणंतहेव भाणियव्यंजाव अनागारोवउत्ता, एवंजाव वेमाणियाणं जस्स जं अस्थितं एएणं चेव कमेणं भाणियव्वं जहा पावेण दंडओ, एएणं कमेणं असुवि कम्मप्पगडीसु अट्ट दंडगा भाणियव्वा जीवादीया वेमाणियापञ्जवसाणा एसो नवदंडगसंगहिओ पढमो उद्देसो भाणियव्यो। सेवं भंते ! २ इति।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org