________________
भगवती अङ्गसूत्रं (२) २९/-/१/९९५
बृ. 'जीवाणं भंते! पाव'मित्यादि, 'समायं' ति समकं बहवो जीवा युगपदित्यर्थः 'पट्टविंसु’'त्ति प्रस्थापितवन्तः - प्रथमतया वेदयितुमारब्धवन्तः, तथा समकमेव 'निड्डविंसु' त्ति 'निष्ठापितवन्तः' निष्ठां नीतवन्त इत्येकः, तथा समकं प्रस्थापितवन्तः 'विसम' त्ति विषमं यथा भवति विषमतयेत्यर्थः निष्ठापितवन्त इति द्वितीयः एवमन्यौ द्वौ ।
४६४
1
‘अत्थेगइया समाउया’इत्यादि चतुर्भङ्गी, तत्र 'समाउय'त्ति समायुषः उदयापेक्षया समकालायुष्कोदया इत्यर्थः 'समोववन्नग' त्ति विवक्षितायुषः क्षये समकमेव भवान्तरे उपपन्नाः समोपपन्नकाः, ये चैवंविधास्ते समकमेव प्रस्थापितवन्तः समकमेव च निष्ठापितवन्तः, नन्वायुः कर्मैवाश्रित्येवमुपपन्नं भवति नतु पापं कर्म्म, तद्धि नायुष्कोदयापेक्षं प्रस्थाप्यते निष्ठाप्यते चेति, नैवं, यतो भवापेक्षः कर्म्मणामुदयः क्षयश्चेष्यते ।
उक्तश्च - "उदयकखयक्खओवसमे" त्यादि, अत एवाह - 'तत्थ णं जे ते समाउया समोववन्नया ते णं पावं कम्पं समायं पठ्ठविंसु समायं निठ्ठविंसु' त्ति प्रथमः, तथा 'तत्य णं जे ते समाउया विसमोववन्नग' त्ति समकालायुष्कोदया विषमतया परभवोत्पन्ना मरणकालवैषम्यात् 'ते समायं पट्टर्विसु' त्ति आयुष्कविशेषोदयमस्पाद्यत्वात्पाकर्म्मवेदनविशेषस्य 'विसमायं निठ्ठविंसुति मरणवैषम्येण पापकर्मवेदनविशेषस्य विषमतया निष्ठासम्भवादिति द्वितीयः ।
तथा 'विसमाउया समोववन्नग'त्ति विषमकालायुष्कोदयाः समकालभवनान्तरोत्पत्तयः ‘ते णं पावं कम्मं विसमायं पठ्ठर्विसु समायं निइविंसु' त्ति तृतीयः, चतुर्थ सुज्ञात एवेति, इह चैतान् भङ्गकान् प्राक्तनशतभङ्गकांश्चाश्रित्य वृद्धैरुक्तम्
119 11
“पट्ठवणसए किहणु हु समाउउववन्नएसु चउभंगो । किह व समजणणसए गमणिज्जा अत्थओ भंगा ||
पट्टवणसए भंगा पुच्छाभंगाणुलोमओ वच्चा । यथापृच्छ भङ्गाः समकप्रस्थापनादयो न बध्यन्ते तथेह समायुष्कादयः अन्यत्रान्यथाव्याख्याता अपि व्याख्येया इत्यर्थः । “कम्मसमजणसए बाहुल्लाओ समाउज्जा ॥
शतकं - २९ उद्देशक:--१ समाप्तः
-: शतकं - २९ उद्देशकः -२ :
मू. (९९६) अनंतऐववन्नगा णं भंते! नेरइया पावं कम्मं किं समायं पट्टविंसु समायं निट्टविंसु ? पुच्छा, गोयमा ! अत्थेगइया समायं पट्ठविंसु समायं निट्ठविंसु अत्येगइया समायं पट्टविंसु विसमायं निविंसु, से केणद्वेणं भंते! एवं बुधइ अत्थेगइया समायं पट्ठविंसु ? तं चेव, गोयमा ! अनंतरोववन्नगा नेर० दुविहा पं० तं०-अत्थेगइया समाज्या समोववन्नगा अत्थेगइया समाउया विसमोववन्नगा० । तत्थ णं जे ते समाउया समोवन्नगा ते णं पावं कम्मं समायं पट्ठविंसु समायं निट्टविंसु, तत्थ णं जे ते समाउया विसमाववन्नगा ते णं पावं कम्मं समायं पट्टविंसु विसमायं निट्ठविंसु, से तेण० तं चैव ।
सस्सा णं भंते! अनंतरो० नेर० पावं एवं चैव, एवं जाव अनागारोव०, एवं असुरकु० एवं जाव वेमा० नवरं जं जस्स अत्थि तं तस्स भाणिय, एवं नाणावरणिज्रेणवि दंडओ, एवं निरवसेसं जाव अंतराइएणं । सेवं भंते! २ त्ति जाव विहरति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org