SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३६८ भगवतीअङ्गसूत्रं ८/-/२/३९१ कारं 'वासहरसंठिए'त्ति हिमवदादिवर्षधरपर्वताकारं 'हयसंठिए अश्वाकारं, पसय'त्ति पसयसंठिए, तत्र पसयः-आटव्यो द्विखुरश्चतुष्पदविशेषः, एवं च नानाविधसंस्थानसंस्थितमिति । अनन्तरं ज्ञानान्यज्ञानानि चोक्तानि, अथ ज्ञानिनोऽज्ञानिनश्च निरूपयन्नाह-'जीवा णं भंते' इत्यादि, इह च नारकाधिकारे 'जेनाणी तेनियमातिन्नाणी तिसम्यग्दृष्टिनारकाणां भवप्रत्ययमवधिज्ञानमस्तीतिकृत्वाते नियमात्रिज्ञानिनः, जे अन्नाणे अत्येगतिया दुअन्नाणीअत्थेगतिया तिअन्नाणी'ति, कथम्?, उच्यते, असज्ज्ञिनः सन्तो ये नारकेषूत्पद्यन्ते तेषामपर्याप्तकावस्थायां विभङ्गाभावाद्यमेवाज्ञानद्वयमितितेद्वयज्ञानिनःयेतुमिथ्याष्टिसज्ज्ञिभ्यउत्पद्यन्त तेषां भवप्रत्ययो भवप्रत्ययो विभङ्गो भवतीति ते त्र्यज्ञानिनः । एतदेव निगमनयन्नाह एवं तिन्निअन्नाणानि भयणाए'त्ति । 'बेइंदियाण मित्यादि, द्वीन्द्रियाः केचित् ज्ञानिनोऽपि सास्वादनसम्यगदर्शनभावेनापर्याप्तकावस्थायां भवन्तीत्यत उच्यते 'नाणीवि अन्नाणीवित्ति। __ अनन्तरं जीवादिषु षड्विंशतिपदेषु ज्ञान्यज्ञानिनश्चिन्तिताः, अथ तान्येव गतीन्द्रियकायादिद्वारेष चिन्तयन्नाह मू. (३९२) निरयगइयाणं भंते! जीवा किं नाणी अन्नाणी?, गोयमा! नाणीवि अन्नाणीवि, तिनि नाणाई नियमा तिनि अन्नाणाईभयणाए । तिरियगइया णं भंते ! जीवा किं नाणी अन्नाणी?, गोयमा! दो नाणा दो अन्नाणा नियमा । मणुस्सगइया णं भंते ! जीवा किं नाणी अन्नाणी?, गोयमा! तिन्नि नाणाइंभयणाए दो अन्नाणाई नियमा, देवगतिया जहा निरयगतिय सद्धगतिया णं भंते! जहा सिद्धा। सइंदियाणं भंते ! जीवा किं नाणी अन्नाणी?, गोयमा! चत्तारि नाणाइं तिनि अनाणाई भयणाए। एगिदिया गंभंते! जीवा किंनाणी०?,जहा पुढविकाइया बेइंदियतेइंदिनउरिदियाणं दो नाणा दो अन्नाणा वा नियमा। पंचिंदियाजहा सइंदिया।अनिंदियाणंभंते! जीवा किं नाणी०?, जहा सिद्धा। सकाइया णं भंते! जीवा किं नाणी अन्नाणी?, गोयमा! पंच नाणाणी तिनि अन्नाणाई भयणाए । पुढविकाइया जाव वणस्सइकाइया नो नाणी अन्नाणी नियमा दुअन्नाणी, तंजहामतिनाणी य सुयअन्नाणी य, तसकाइया जहा सकाइया । अकाइया णं भंते! जीवा किं नाणी० जहा सिद्धा३॥ सुहुमा भंते! जीवा किं नाणी०? जहा पुढविकाइया । बादराणं भंते! जीवा किं नाणी०? जहा सकद्धवा। नोसहमानोबादराणं भंते! जीवा० जहा सिद्धा४॥ पजत्ता णं भंते ! जीवा किं नाणी०?, जहा सकाइया । पञ्जत्ता णं भंते ! नेरइया किं नाणी०?, तिन्निनाणा तिनि अन्नाणा नियमाजहानेरइए एवंजाव थनियकुमारा | पुढविकाइया जहा एगिदिया, एवं जाव चउरिदिया। पजत्ता णं भंते ! पंचिंदियतिरेक्खजोनिया किं नाणी अन्नाणी?, तिन्नि नाणा तिन्नि अन्नाणा भयणाए। मणुस्सा जहा सकाइया । वाणमंतरा जोइसिया वेमानिया जहा नेरइया। __ अपजत्ताणंभंते ! जीवा किं नाणी०२?, तिनि नाणा तिन्नि अन्नाणा भयणाए। अपनत्ता णं भंते ! नेरतिया किं नाणी अन्नाणी?, तिन्नि नाणा नियमा तिन्नि अन्नणा भयणाए, एवं जाव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy