________________
४६८
रादवसेयाः, इह चार्थे गाथा
॥ १ ॥
भगवती अङ्गसूत्रं (२) ३०/-/१/९९८
“अत्थित्ति किरियवाई वयंति नत्थित्तिऽ किरियवाईओ । अन्नाणि अन्नाणं वेणइया विणयवायंति ।।"
एते च सर्वेऽप्यन्यत्र यद्यपि मिथ्याध्ष्टयोऽभिहितास्तथापीहाद्याः सम्यग्ध्थ्यो ग्राह्याः, सम्यगस्तित्ववादिनामेव तेथां समाश्रयणादिति ।
'जीवाण' मित्यादि तत्र जीवाश्चतुर्विधा अपि तथास्वभावत्वात्, 'अलेस्सा ण'मित्यादि, 'अलेश्याः' अयोगिनः सिद्धाश्च ते च क्रियावादिन एव क्रियावादहेतुभूतयथाऽवस्थितद्रव्यपर्यायरूपार्थपरिच्छेदयुक्तत्वात् इह च यानि सम्यग्धष्टिस्थानानि - अलेश्यत्वसम्यग्दर्शनज्ञानिनोसंज्ञापयुक्तत्वावेदकत्वादीनि तानि नियमात् क्रियावादे क्षिप्यन्ते, मिथ्याष्टिस्थानानि तु . मिथ्यात्वाज्ञानादीनि शेषसमवसरणत्रये, 'सम्मामिच्छादिट्ठी णमित्यादि, सम्यग्मिथ्याध्ष्टयो हि साधारणपरिणामत्वान्नो आस्तिका नापि नास्तिकाः किन्तु अज्ञानविनयवादिन एव स्युरिति ।
'पुढविकाइया णमित्यादि, 'नो किरियावाई' ति मिथ्याधष्टित्वात्तेषामक्रियावादिनोऽज्ञानिकवादिनश्च ते भवन्ति, वादाभावेऽपि तद्वादयोग्यजीवपरिणामसद्भावात्, वैनयिकवादिनस्तु ते न भवन्ति तथाविधपरिणामादिति, 'पुढविकाइयाणं जं अस्थि' इत्यादि, पृथिवीकायिकानां यदस्ति सलेश्यकृष्णनी कापोततेजोलेश्यकृष्णपाक्षिकत्वादि तत्र सर्वत्रापि मध्यमं समवसरणद्वयं वाच्यमित, एवं जाव चउरिंदियाण' मित्यादि, ननु द्वीन्द्रियादीनां सासादनभावेन सम्यक्त्वं ज्ञानं चेष्यते तत्र क्रियावादित्वं युक्तं तत्स्वभावत्वादित्याशङ्कयाह--'सम्मत्तनाणेहिवी' त्यादि, क्रियावादविनयवादौ हि विशिष्टतरे सम्यक्त्वादिपरिणामे स्यातां न सासादनरूपे इति भावः, 'जं अत्थि तं भाणियव्वं 'ति, पञ्चेन्द्रियतिरश्चामलेश्याकषायित्वादि न प्रष्टव्यमसम्भवादिति भावः । जीवादिषु पञ्चविंशती पदेषु यद्यत्र समवसरणमस्ति तत्तत्रोक्तम्, अथ तेष्वेवायुर्बन्धनिरूपणायाह - 'किरिये 'त्यादि, 'मणुस्साउयंपि पकरेइ देवाउयंपि पकरेति 'त्ति, तत्र ये देवा नारका वा क्रियावादिनस्ते मनुष्यायुः प्रकुर्वन्ति ये तु मनुष्याः पञ्चेन्द्रियतिर्यञ्चो वा ते देवायुरिति ।
'कण्हलेस्सा णं भंते! जीवा' इत्यादी 'मगुस्साउयं पकरेंति 'त्ति यदुक्तं तन्नारकासुरकुमारादीनाश्रित्यावसेयं, यतो ये सम्यग्ध्ष्टयो मनुष्याः पञ्चेन्द्रियतिर्यञ्चश्च ते मनुष्यायुर्न बघ्नन्त्येव वैमानिकायुर्बन्धकत्वात्तेषामिति ।
'अलेस्सा णं भंते! जीवा किरियावाई' त्यादि, अलेश्याः - सिद्धा अयोगिनःश्च, ते चतुर्विधमप्यायुर्न बघ्नन्तीति, सम्यग्मिध्यादृष्टिपदे 'जहा अलेस्स' त्ति समस्तायूंषि न बघ्नन्तीत्यर्थः ॥ नारकदण्डके
मू. (९९९) किरियावादी णं भंते! नेरइया किं नेरइयाउयं पुच्छा, गोयमा ! नो नेरइयाउयं नो तिरिक्ख० मणुस्साउयं पकरेइ नो देवाउयं पकरेइ ।
अकिरियावादी णं भंते! नेरइया पुच्छा, गोयमा ! नो नेरइयाउयं तिरिक्खजोणियाउयं पकरेइ मणुस्साउयंपि पकरेइ नो देवाउयं पकरेइ, एवं अन्नाणियवादी वि वेणइयवादीवि । सलेस्सा णं भंते! नेरइया किरियावादी किं नेरइयाउयं, एवं सव्वेवि नेरइया जे किरियावादी ते मणुस्साउयं एगं पकरेइ, जे अकिरियावादी अन्त्राणियादी वेणइयवादी ते सव्वट्टाणेसुवि नो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org