________________
२४८
भगवतीअङ्गसूत्रं ५/-/७/२५७ एगगुणकालएण णं भंते ! पोग्गले कालओ केवचिरं होइ?, गोयम ! जह० एग समयं उ० असंखेनं कालं एवं जाव अनंतगुणकालए, एवं वन्नगंधरसफास० जाव अनंतगुणलुक्खे, एवं सुहमपरिणए पोग्गले एवं बादरपरिणए पोग्गले।
सद्दपरिणए णं भंते ! पुग्गले कालओ केवचिरं होइ?, गोयमा ! ज० एगं समयं उ० आवलियाए असंखेजइभागं, असद्दपरिणए जहा एगगुणकालए।
परमाणुपोग्गलस्सणं भंते! अंतरंकालओ केवचिरं होइ?, गोयमा! जहन्नेणं एगसमयं उक्कोसेणं असंखेनं कालं।
दुप्पएसियस्स णं भंते ! खंधप्स अंतरं कालओ केवचिर होइ?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं असंखेझं कालं।
दुप्पएसियस्स णं भंते ! खंधस्स अंतरं कालओ केवचिरं होइ ?, गोयमा! जहन्त्रेणं एणं समयं उक्कोसेणं अनंतं कालं, एवं जाव अनंतपएसिओ। एगपएसोगाढस्सणं भंते ! पोग्गलस्स सेयस्स अंतरंकालओ केवचिरं होइ?, गोयमा! जहन्नेणं एगं समयं उक्कोसेणं असंखेनं कालं, एवं जाव असंखेज्जपएसोगाढे।
एगपएसोगाढस्सणं भंते ! पोग्गलस्स निरेयस्स अंतरं कालओ केवचिरं होइ?, गोयमा जहन्नेणं एग समयं उक्कोसेणं आवलियाए असंखेजइभाग, एवंजाव असंखेजपएसोगाढे।
वनगंधरसफासमुहमपरिणयबायरपरिणयाणं एतेसिं जंचेव संचिट्ठणा तं चैव अंतरंपि भाणियब्वं।
सद्दपरिणयस्स णं भंते ! पोग्गलस्स अंतरं कालओ केवचिरं होइ?, गोयमा! जहन्नेणं एगं समयं उक्कोसेणं असंखेनं कालं।
असहपरिणयस्सणंभंते ! पोग्गलस्स अंतरंकालओ केवचिरं होइ?, गोयमा! जहन्नेणं एगं समयं उक्कोसेणं आवलियाए असंखेजइभागं ।
वृ. 'परमाणु'इत्यादि द्रव्यचिन्ता 'उक्कोसेणं असंखेनं कालं ति असंख्येयकालात्परः पुद्गलानामेकरूपेण स्थित्यभावात् ‘एगपएसोगाढे णमित्यादि क्षेत्रचिन्ता, 'सेए'त्ति 'सैजः' सकम्पः 'तम्मिवाठाणे'त्ति अधिकृत एव 'अन्नम्मिवत्तिअधिकृतादन्यत्र उक्कोसेणं आवलियाए असंखेज्जइभागं ति पुद्गलानामाकस्मिकत्वाच्चलनस्य न निरेजत्वादीनामिवासङ्घयेयकालत्वं, 'असंखेजपएसोगाढे त्तिअनन्तप्रदेशावगाढस्यासम्भवादसङ्ख्यातप्रदेशावगाढ इत्युक्तं, 'निरेएत्ति 'निरेजः' निष्पकम्पः।
___ 'परमाणुपोग्गलस्से'त्यादि, परमाणोरपगते परमाणुत्वे यदपरमाणुत्वेन वर्तनमापरमाणुत्वपरिणतेः तदन्तरं-स्कन्धसम्बन्धकालः, सचोत्कर्षतोऽसङ्ख्यात इति ।
द्विप्रदेशिकस्यतु शेषस्कन्धसम्बन्धकालः परमाणुकालश्चान्तरकालः, सचतेषामनन्तत्वात् प्रत्येकं चोत्कर्षतोऽसङ्खयेयस्थितिकत्वादनन्तः, तथा योनिरेजस्यकालः ससैजस्यान्तरमितिकृत्वोक्तं सैजस्यान्तरमुत्कर्षतोऽसझ्यातकाल इति, यस्तु सैजस्य कालः स निरेजस्यान्तरमितिकृत्वोक्तं निरेजस्यान्तरमुत्कर्षत आवलिकाया असङ्ख्यातो भाग इति। एकगुणकालकत्वादीनांचान्तरमेकगुणकालकत्वादिकालसमानमेव, नपुनर्द्विगुणकाल
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org