________________
शतकं-१४, वर्ग:-, उद्देशक:
१३१
वृ. 'चरउम्माद सरीरे'इत्यादि, तत्र 'चर'त्ति सूचामात्रत्वादस्य चरमशब्दोपलक्षितोऽपि चरमः प्रथमउद्देशकः, 'उम्माय'त्तिउन्मादार्थाभिधायकत्वादुन्मादोद्वितीयः, सरीरे'त्तिशरीरशब्दोपलक्षित्वाच्छरीरस्तृतीयः, 'पुग्गल'त्ति पुद्गलार्थाभिधायकत्वात्पुद्गलश्चतुर्थः ।
'अगणी ति अग्निशब्दोपलक्षितत्वादग्नि पञ्चमः, किमाहारे'त्ति किमाहार इत्येवंविधप्रश्नोपलक्षितत्वाल्किमाहारः षष्ठः, 'संसिट्टत्ति 'चिरसंसिट्ठोऽसिगोयम'त्तिइत्यत्र पदेयः संश्लिएशब्दस्तदुपलक्षितत्वात् संश्लिष्टोद्देशकः सप्तमः, अंतरे'त्तिपृथिवीनामन्तराभिधायकत्वादन्तरोद्देशकोऽष्टमः, अनगारे'त्तिअनगारेतिपूर्वदत्वादनगारोद्देशको नवमः, 'केवलि त्ति केवलीतिप्रथमपदत्वात्केवली दशमोद्देशक इति ।।
-शतकं १४ उद्देशकः-१:मू. (५९७) रायगिहे जाव एवं वयासी-अणगारे णं भंते ! भावियप्पा घरमं देवावास पीतिकंते परमं देवावासमसंपत्ते एत्थ णं अंतरा कालं करेजा तस्स णं भंते ! कहिं गती कहिं उववाए पत्रत्ते?, गोयमा! जे से तत्थ परियस्सओतल्लेसा देवावासा तहिं तस्स उववाए पन्नत्ते।
से य तस्य गए विराहेजा कम्मलेस्सामेव पडिमडइ, से य तत्थ गए नो विराहेजा एयामेव लेस्सं उवसंपञ्जित्ताणं विहरति।
. अनगारे णं भंते ! भावियप्पा चरमं असुरकुमारावासं वीतिकते परमअसुरकुमारा० एवं चेव एवं जाव थणियकुमारावासंजोइसियावासं एवं वेमाणियावासं जाव विहरइ ।।
वृ.तत्रप्रथमोद्देशके किञ्चिलिख्यते-'चरमंदेवावासंवीतिकतेपरमंदेवावासं असंपत्ते'त्ति, 'चरमम्' अर्वाग्भागवर्तिनं स्थित्यादिभि देवावासं’ सौधर्मादिदेवलोकं 'व्यतिक्रान्तः' लसितस्तदुपपातहेतुभूतलेश्यापरिणामापेक्षया 'परमं परभागवर्त्तिनं स्थित्यादिभिरेव 'देवावास' सनत्कुमारादिदेवलोकं असम्प्राप्तः' तदुपपातहेतुभूतलेश्यापरिणामापेक्षयैव ।
इदमुक्तं भवति-प्रशस्तेष्वध्यवसायस्थानेषूत्तरोत्तरेषु वर्तमान आराद्भागस्थितसौधर्मादिगतदेवस्थित्यादिबन्धयोग्यतामतिक्रन्तः परभागवर्तिसनत्कुमारादिगतदेवस्थित्यादिबन्धयोग्यतां चाप्राप्तः ‘एत्थणं अंतर'त्तिइहावसरे कालं करेज्जत्तिम्रियते यस्तस्य कोत्पादः
इतिप्रश्नः, उत्तरंतु जेसेतत्य'त्तिअथ येतत्रेति तयोःचरमदेवावासपरमदेवावासयोः 'परिपार्श्वतः' समीपे सौधमदिरासनाः सनत्कुमारादेर्वाऽऽसन्नास्तयोर्मध्यभागे ईशानादावित्यर्थः 'तल्लेसा देवावासत्ति यस्यां लेश्यायां वर्तमानः साधुर्मृतः सा लेश्या येषु ते तल्लेश्या देवावासाः 'तहिति तेषु देवावासेषु तस्यानगारस्य गतिर्भवतीति।
यत उच्यते- “जल्लेसे मरइ जीवे तल्लेसे चेव उववजइ"त्ति से यत्ति स पुनरनगारस्तत्र मध्यमभागवर्तिनि देवाचासे गतः 'विराहिज्जत्ति येन लेश्यापरिणामेन तत्रोत्पन्नस्तं परिणाम यदि विराधयेत्तदा । 'कम्मलेस्सामेव'त्ति कर्मणः सकाशाद्या लेश्या-जीवपरिणति साकर्पलेश्या भावलेश्येत्यर्थः 'तामेव प्रतिपतति' तस्या एव प्रतिपतति अशुभतरतां याति नतुद्रव्यलेश्यायाः प्रतिपतति, सा हि प्राक्तन्येवास्ते, द्रव्यतोऽवस्थितलेश्यत्वाद्देवानामिति।
__पक्षान्तरमाह-‘से य तत्थे' त्यादि, सः' अनगारः 'तत्र' मध्यमदेवावासे गतः सन् यदि न विराधयेत्तंपरिणामं तदा तामेवच लेश्या ययोत्पन्नः 'उपसम्पद्य' आश्रित्य 'विहरति' आस्त इति
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only