________________
४०
भगवतीअङ्गसूत्रं (२) ११/-199/५१८ गमकरविहगाः प्रतीताः व्यालाः-स्वापदभुजगाः किन्नराः-व्यन्तरविशेषाःरुरवो-मृगविशेषाः शरमा-आटव्या महाकायाः पशवः परासरेति पर्यायाः चमरा-आटव्या गावः कुञ्जरा-गजाः वनलता--अशोकादिलताः पद्मलताः-पद्मिन्यः एतासांयका भक्तयो-विच्छित्तयस्ताभिश्चित्रा या सा तथा तां अभितरियं ति अभ्यन्तरा 'जवणियंति यवनिकाम् 'अंछवेइत्ति आकर्षयति 'अत्थरयमउयमसूरगोत्ययंतिआस्तरकेण-प्रततेन मृदुमसूरकेण वा अथवाऽस्तरजसा-निर्मलेन मृदुमसूरकेणायस्तृतं-आच्छादितं यत्तत्तथा 'अंगसुहफासयं' अङ्गसुखो-देहस्य शर्महेतुः स्पर्शो यस्य तदङ्गसुखस्पर्शकम् । 'अटुंगमहानिमित्तसुत्तत्थधारए'त्ति अटाङ्ग-अष्टावयवं यन्महानिमित्तं-परोक्षार्थःप्रति-पत्तिकारणव्युत्पादकं महाशास्त्रं तस्य यौ सूत्रार्थौ तौ धारयन्ति ये ते तथा तान्, निमित्ताङ्गानि चाष्टाविमानि॥१॥ "अट्टनिमित्तंगाई दिब्बु १ प्पातं २ तरिक्ख ३ भोमं च ४।
. अंगं ५ सर ६ लक्खण ७ वंजणं च ८तिविहं पुणेकेक।।" .
'सिग्घ'मित्यादीन्येकार्थानि पदानि औत्सुक्योत्कर्षप्रतिपादनपराणि । 'सिद्धत्थगहरियालियाकयमंगलमुद्धाण'त्ति सिद्धार्थःकाः-सर्षपाः हरितालिका-दूर्वा तल्लक्षणानि कृतानि मङ्गलानि मूर्ध्नि यैस्ते तथा संचालंति'त् सञ्चारयन्ति 'लढ'ति स्वतः ‘गहिय'त्ति परस्मात् 'पुच्छियट्टत्ति संशये सति परस्परतः 'विणिच्छियह'त्ति प्रश्नानन्तरं अत एवाभिगतार्था इति ।
___ 'सुविण'त्ति सामान्यफलत्वात् ‘महासुविण'त्ति महाफलत्वात् 'वावत्तरिति त्रिंशतो. द्विचत्वारिंशतश्च मीलनादिति 'गब्यं वक्कममाणंसित्ति गर्भ व्युत्क्रामति-प्रविशति सतीत्यर्थः ।
मू. (५१९) गयवसहसीहअभिसेयदामससिदिणयरं झयं कुंभ। ... पउमसरसागरविमाणभवणरयणुच्चयसिहिं च १४॥ .
वृ. 'गयवसहे'त्यादि, इह च 'अभिसेय'त्ति लक्ष्या अभिषेकः 'दाम'ति पुष्पमाला, 'विमाणभवण'त्ति एकमेव, तत्र विमानाकारं भवनं विमानभवनं, अथवा देवलोकाद्योऽवतरति तन्माता विमानं पश्यतिवस्तुनरकात् तन्माता भवनमिति, इह च गाथायां केषुचित्पदेष्वनुस्वारस्याश्रवणं गाथाऽनुलोम्याद् श्यमिति।
मू. (५२०) वासुदेवमायरो वा वासुदेवंसि गब्भवक्कममाणसिएएसिं चोद्दसण्हंमहासुविणाणं अन्नयरे सत्त महासुविणे पासित्ताणं पडिबुझंति, बलदेवमायोर वा बलदेवंसि गभं वक्कममाणंसि एएसिंचोहसण्हंमहासुविणाणं अन्नयरे चत्तारिमहासुविणे पासित्ताणं पडिबुझंति, मंडलियमायरो वा मंडलियंसि गम्भं वक्कममाणंसि एतेसि णं चउदसण्हं महासुविणाणं अन्नयरं एग महासुविणं पासित्ता णं पडिबुज्झन्ति ।
___ इमे यणं देवाणुप्पिया! पभावतीए देवीएएगे महासुविणे दिढे, तंओरालेणं देवाणुप्पिया पभावतीए देवीए सुविणे दिढे जाव आरोग्गतुट्ठ जाव मंगलकारए णं देवाणुप्पिया! पभावतीए देवीए सुविणे दिटे, अत्थलाभो देवाणुप्पिए ! भोग० पुत्त० रज्जलाभो देवाणुप्पिए! एवं खलु देवाणुप्पिए! पभावती देवी नवण्हं मासाणं बहुपडिपुन्नाणंजाव वीतिकताणं तुम्हं कुलकेउंजाव पयाहिति, सेऽवियणं दारए उम्मुक्कबालभावेजावरज्जवईराया भविस्सइ अनगारे वा भावियप्पा, तं ओराले णं देवाणुप्पिया! पभावतीए देवीए सुविणे दिडेजाव आरोग्गतुदीहाउयकल्लाणजाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org