SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ शतकं - ११, वर्ग:-, उद्देशक: - ११ दिट्ठे । तए णं से बले राया सुविणलक्खणपाढगाणं अंतिए एयमहं सोचा निसम्म हट्ठतुट्ठ करयल जाव कट्टु ते सुविणलक्खणपाढगे एवं वयासी- एवमेयं देवाणुप्पिया ! जाव से जहेयं तुब्भे वदहत्तिकट्टु तं सुविणं सम्मं पडिच्छि तं० त्ता सुविणलक्खणपाढए विउलेणं असणपाणखाइमसाइमपुप्फवत्थगंधमल्लालंकारेणं सकारेति संमाणेति सक्करिता संमाणेत्ता विउलं जीवियारिहं पीइदाणं दलयति २ विपुलं २ पडिवसज्जेति पडिविसज्जेत्ता सीहासणाओ अब्भुट्ठेइ सी० अब्भुट्टेत्ता जेणेव पभावती देवी तेणेव उवागच्छइ तेणेव उवागच्छित्ता पभावती देवीं ताहिं इट्ठाहिं कंताहिं जाव संलवमाणे संलवमाणे एवं वयासी । ४१ एवं खलु देवाणुप्पिया ! सुविणसत्यंसिबायालीसं सुविणा तीसं महासुविणा बावत्तरि सव्वसुविणा दिट्ठा, तत्थ णं देवाणुप्पिए ! तित्थगरमायरो वा चक्कवट्टिमायरो वा तं चेव जाव अत्रयरं एवं महासुविणं पासित्ताणं पडिबुज्झति, इमे य णं तुमे देवाणुप्पिए! एगे महासुविणे दिले तं ओराले तुमे देवी! सुविणे दिट्ठे जाव रज्जवई राया भविस्सइ अनगारे वा भावियप्पा, तं ओराले णं तुमे देवी! सुविणे दिट्टे जाव दिट्टेत्तिकट्टु पभावतिं देविं ताहिं इट्ठाहिं कंताहिं जाव दोच्चंपि तचंपि अणुबूहइ । तए णं सा पभावती देवी बलस्स रनो अंतियं एयमहं सोचा निसम्म हट्ठतुट्ठकरयलजाव एवं व्यासी एयमेयं देवाणुप्पिया ! जाव तं सुविणं सम्मं पडिच्छति तं सुविणं सम्मं पडिच्छित्ता वलेणं रन्ना अब्भणुन्नाय समाणी नानामणिरयणभत्तिचित्त जाव अब्भुट्ठेति अतुरियमचलजावगतीए जेणेव सए भवणे तेणेव उवागच्छइ त्ता (२) सयं भवणमणुपविट्ठा । तए णं सा पभावती देवी व्हाया कयबलिकम्मा जाव सव्वालंकारविभूसिया तं गब्भं नाइसीएहिं नाइउण्हेहिं नाइतित्तेहिं नाइकडुएहिं नाइकसाएहिं नाइ अंबिलेहिं नाइमहुरेहिं उउभयमाणसुहेहिं भोयणच्छायणगंधमल्लेहिं जं तस्स गब्भस्स हियं मितं पत्थं गब्भपोसणं तं देसे य काले य आहारमाहारेमाणी विवित्तमउएहिं सयमासणेहिं पइरिक्कसुहाए मनानुकूलाए विहारभूमीए पसत्थदोहला संपुत्र दोहला सम्माणियदोहला अवमाणियदोहला वोच्छिन्नदोहला ववणीयदोहला ववगयरोगमोह भयपरित्तासा तं गब्धं सुहंसुहेणं परिवहति । तए णं सा पभावती देवी नवहं मासाणं बहुपडिपुत्राणं अद्धट्टमाण राइंदियाणं वीतिक्कंताणं सुकुमालपाणिपायं अहीणपडिपुत्रपंचिंदियसरीरं लक्खणवंजणगुणोववेयं जाव ससिसोमाकारं कंतं पियदंसणं सुरूवं दारयं पयाया तणं तीसे पभावती देवीए अंगपडियारियाओ पभावतिं देविं पसूयं जाणेत्ता जेणेव बले राया तेणेव उवागच्छन्ति तेणेव उवागच्छित्ता करयल जाव बलं रायं जयेणं विजएणं वद्धावेति जएणं विजएणं वद्धावेत्ता एवं वयासी- एवं खलु देवाणुप्पिया! पभावती पियट्टयाए पियं निवेदेमो पियं भे भव । तए णं से बले राया अंगपडियारियाणं अंतियं एयमट्टं सोच्चा निसम्म हट्ठतुट्ठ जाव धाराहयणीव जावरोमकूवे तासि अंगपडियारियाणं मउडवज्जं जहामालियं ओमोयं दलयति २ सेतं रययामयं विमलसलिलपुत्रं भिंगारं च गिण्हइ गिव्हित्ता मत्थए धोवइ मत्थए धोवित्ता विउलं जीवियारिहं पीइदाणं दलयति पीइदाणं दलयित्ता सक्कारेति सम्माणेति ॥ वृ. 'जीवियारिहं' ति जीविकोचितम् । 'उउभुयमाणसुहेहिं' तिऋतौ २ भज्यमानानि यानि सुखानि - सुखहेतवः शुभानि वा तानि तथा तैः 'हियं'ति तमेव गर्भमपेक्ष्य 'मियं 'ति परिमितं-नाधिकमूनं वा 'पत्थं' ति सामान्येन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy