SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ भगवतीअङ्गसूत्रं (२) ११/११/५२० पथ्यं, किमुक्तं भवति ?-'गब्मपोसणं'ति गर्भपोषकमिति 'देसे यति उचितभूप्रदेशे 'काले यत्ति तताविधावसरे 'विवित्तमउएहिति विविक्तानि-दोषवियुक्तानि लोकान्तरासङ्कीर्णानि वा मृदुकानिच-कोमलानि यानि तानि तथा तैः ‘पइरिक्कसुहाए'त्ति प्रतिरिक्तत्वेन तथाविधजनापेक्षया विजनत्वेनसुखा शुभावाया सातथातया पसत्थदोहल'त्तिअनिन्द्यमनोरथा संपुनदोहला' अभिलषितार्थःपूरणात् ‘संमाणियदोहला' प्राप्तस्याभिलषितार्थःस्य भोगात् अविमाणियदोहल'त्ति क्षणमपि लेशेनापि च नापूर्णमनोरथेत्यर्थः अत एव 'वोच्छिन्नदोहल'त्ति त्रुटितवाञ्छेत्यर्थः । ____दोहदव्यवच्छेदस्यैव प्रकर्षाभिधानायाह-'विणीयदोहल'त्ति ‘ववगए'इत्यादि, इह च मोहो-मूढता भयं-भीतिमात्रं परित्रासः-अकस्माद्भयम्, इह स्थाने वाचनान्तरे 'सुहंसुहेणं आसयइ सुयइ चिट्ठइ निसीयइतुयट्टइत्ति ६श्यतेतत्रच 'सुहंसुहेणं तिगर्भानावाधया आसयइत्ति आश्रयत्याश्रयणीयं वस्तु 'सुयइत्तिशेते चिट्टइत्तिऊर्द्धस्थानेनतिष्ठति 'निसीयइत्ति उपविशति 'तुयट्टइत्ति शय्यायां वर्तत इति। "पियट्टयाए"त्ति प्रियार्थःतायै-प्रीत्यर्थःमित्यर्थः 'पियं निवेएमो'त्ति 'प्रियम्' इष्टवस्तु पुत्रजन्मलक्षणं निवेदयामः 'पियं भे भवउत्ति एतच्च प्रियनिवेदनं प्रियं भवतां भवतु तदन्यद्वा प्रियं भवत्विति । 'मउडवजंति मुकुटस्य राजचिह्नत्वात् स्त्रीणां चानुचितत्वात्तस्येति तद्वर्जन 'जहामालिय'ति यथामालितं यथा धारितं यथा परिहितमित्यर्थः 'ओमोय'ति अवमुच्यतेपरिधीयतेयः सोऽवमोकः-आभरणंतं मत्थए धोवइत्ति अङ्गप्रतिचारिकाणां मस्तकानि क्षालयति दासत्वापनयनाथ, स्वामिना धौतमस्तकस्य हि दासत्वमपगच्छतीति लोकव्यवहारः। मू. (५२१) तएणंसे बले राया कोडुबियपुरिसे सद्दावेइ सदावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! हथिणापुरे नयरे चारगसोहणं करेह चारग०२ माणुम्माणवडणं करेह मा०२ हत्थिणापुरनगरंसब्जिंतरबाहिरियं आसियसंमजिओवलितंजावकरेह कारवेह करेत्तायकारवेत्ता यजूयसहस्संवा चक्कसहस्संवा पूयामहामहिमसक्कारंवा उस्सवेह २ ममेतमाणत्तियं पञ्चप्पिणह, तएणं ते कोडुंबियपुरिसा बलेणंरना एवं वुत्ता० जाव पञ्चप्पिणंति। तए णं से बले राया जेणेव अट्टणसाला तेणेव उवागच्छति तेणेव उवागच्छित्तातं चेव जावमजणघराओपडिनिक्खमइ पडिनिक्खमित्ताउस्सुक्क उक्करं उक्किटुंअदिजंअमिजंअभडप्पवेसं अदंडकोडंडिमं अधरिमं गणियावरनाडइजकलियं अनेगतालाचराणुचरियं अणुद्धयमुइंगं अमिलायमलदामं पमुइयपक्कलियंसपुरजणजाणवयं दसदिवसे ठिइवडियं करेति । तएणंसेबले रायादसाहियाए ठिइवडिवाए वट्टमाणीए सइएयसाहस्सिएयसयसाहस्सिए यजाए यदाए य भाए य दलमाण य दवावेमाणे य सए य साहस्सिए य सयसाहस्सिए य लंभे पडिच्छेमाणे पडिच्छायेमाणे एवं विहरइ। तएणंतस्सदारगस्सअम्मापियरो पढमे दिवसेठिइवडियंकरेइतइए दिवसे चंदसूरदंसणियं करेइ छढे दिवसे जागरियं करेइएकारसमे दिवसे वीतिकंते निव्वत्ते असुइजायकम्मकरणे संपत्ते बारसाहदिवसे विउलं असणं पाणं खाइमसाइमंउवक्खडाविति उ०२ जहा सिवो जाव खत्तिए य आमंतेति आ० २ तओ पच्छा व्हाया कय० तं चेव जाव सक्करति सम्माणेति २ तस्सेव मित्तणातिजाव राईण य खत्तियाण य पुरओ अज्जयपञ्जयपिउपञ्जयागयं बहुपुरिसपरंपरप्परूढं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy