________________
शतकं-११, वर्ग:-, उद्देशकः-११
४३ कुलाणुरूवं कुलसरिसं कुलसंताणतंतुवद्धणकरं अयमेयारूवं गोन्नं गुणनिप्फन्नं नामधेचं काति--जम्हा णं अम्हं इमे दारए बलस्स रन्नो पुत्ते पभावतीए देवीए अत्तए तं होउणं अमंह एयस्सदारगस्स नामधेजंमहब्बले, तएणंतस्सदारगस्स अम्मापियरोनामधेज़ करेंति महब्बलेत्ति।
तएणंसं महब्बले दारएपंचधाईपरिग्गहिए, तंजहा-खीरधाईएएवंजहा दढपइन्ने जाव निवायनिव्याधायंसि सुहंसुहेणंपरिवइति।तएणंतस्समहब्बलस्स दारगस्सअम्मापियरोअनुपुव्वेणं ठितिवडियं वा चंदसूरदंसावणियं वा जागरियंचा नामकरणं वा परंगामणं वा पयचंकमणं वा जेमामणं वा पिंडवद्धणं वा पजपावणं वा कण्णवेहणं वा संवच्छरपडिलेहणं वा चोलोयणगंच उवणयणं च अन्नाणिय बहूणि गम्भाधाणजम्मणमादियाई कोउयाइं करेंति ।
___ तएणं तं महब्बलंकुमारं अम्मापियरो सातिरेगट्ठवासगंजाणित्ता सोभनंसि तिहिकरणमुहत्तंसि एवं जहा दढप्पइन्नो जाव अलं भोगसमत्ते जाए यावि होत्था ।
तएणं तं महब्बं कुमारं उम्मुक्कबालभावंजाव अलं भोगसमत्थं विजाणित्ता अम्मापियरो अट्ठ पासायव.सए करेंति २ अन्भुग्गयमूसियपहसिए इव वन्नओ जहा रायप्पसेणइज्जे जाव पडिरूवे तेसिणं पासायवडेंसगाणं बहुमज्झदेसभागे एत्थ णं महेगं भवणं करेंति अनेगखंभसयसंनिविट्ठ वनओ जहा रायप्पसेणइजे पेच्छाधरमंडवंसि जाव पडिरूवे ।।
वृ. 'चारगसोहणं'ति बन्दिविमोचनमित्यर्थः 'माणुम्माणवड्ढणं करेह'त्ति इह मानसधान्यविषयम् उन्मानं-तुलारूपम् 'उस्सुक्कति उच्छुल्का मुक्तशुल्कां स्थितिपतितां कारयतीति सम्बन्धः, शुल्ककं तु विक्रयभाण्डं प्रति राजदेयं द्रव्यम्, 'उक्कर ति उन्मुक्तकरां, करस्तुगवादीन् प्रति प्रतिवर्ष राजदेयं द्रव्यं, उक्किट्ठति उत्कृष्टां-प्रवानां कर्षणनिषेधाद्वा ‘अदिजंति विक्रयनिषेधेनाविद्यमानदातव्या 'अमिजंति विक्रयप्रतिषेधादेवाविद्यमानामातव्यां अविद्यमानमायां वा 'अभडप्पवेसं ति अविद्यमानो भटानां-राजाज्ञादायिनां पुरुषाणां प्रवेशः कुटुम्बिगेहेषु यस्यां सा तथा तां 'अदंडकोदंडिमति दण्डलभ्यं द्रव्यं दण्डएव कुदण्डेन निवृत्तंद्रव्यं कुदण्डिमंतत्राप्ति यस्यां साऽदण्डकुदण्डिमा तां -
तत्र दण्डः-अपराधानुसारेण राजग्राह्यं द्रव्यं कुदण्डस्तु-कारणिकानां प्रज्ञापराधान्महत्यप्यपराधिनोऽपराधे अल्पं राजग्राह्यं द्रव्यमिति, 'अधरिमति अविद्यमानधारणीयद्रव्याम् ऋणमुत्कलनात् गणियावरनाडइनकालयं गणिकावरैः-वेश्याप्रधानैर्नाटकीयैः-नाटसम्बन्धिभिः पात्रैः कलिता या सा तथा ताम् 'अणेगतालाचराणुचरियं' नानाविधप्रेक्षाचारिसेवितामित्यर्थः 'अनुद्धझ्यमुइंग' अनुद्धता-वादनार्थं वादकैरविमुक्ता मृदङ्गा यस्यां सा तथा ताम् ‘अमिलायमल्लदाम अम्लानपुष्पमालां पमुइयपक्कलिय'ति प्रमुदितजनयोग्यात्प्रमुदिता प्रक्रडितजनयोगाअकीडिता ततः कर्मधारयोऽतस्ता 'सपुरजणजाणवयं' सह पुरजनेन जानपदेन च-जनपदसम्बन्धिजनेन या वर्तते सा तथा तां
वाचनान्तरे विजयवेजइयं तिश्यते तत्रचातिशयेन विजयो विजयविजयः स प्रयोजनं यस्याःसा विजयवैजयिकी तां 'ठिइवडियंतिस्थितौ-कुलस्यलोकस्य वा मर्यादायांपतिता-गता यापुत्रजन्ममहप्रक्रया सा स्थितिपतिताऽतस्तां 'दसाहियाए'त्तिदसाहिकायां-दशदिवसप्रमाणायां 'जाए यति यागान्-पूजाविशेषान् ‘दाए यत्ति दायांश्च दानानि 'भाए यत्ति भागांश्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org